Book Title: Tulsi Prajna 2008 07
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 20
________________ 7. (a) Acārānga Cūrṇi, p.185 jo puna auttiyae pāṇe uddaveti tavo va chede vā. (b) Acārānga Vṛtti, patra 197: yattu punaḥ karmmākuṭṭayā kṛtam agamoktakāraṇamantare-nopetya prāṇyupamardena vihitam tatparijñāya jñaparijñayā ‘vivekameti' vivicyate aneneti vivekaḥ: prāya-ścittam daśavidham tasyanyataram bhedamupaiti, tadvivekam vā abhāvākhyamupaiti, tatkaroti yena karmmaṇo'bhāvo bhavati. 8. Amgasuttāṇi Thāiam, 3.336: 'se nam bhamte! dukkhe kaham veijjati? 'appambeiam' 9. (a) Acārānga Cūrṇi, p.185 : pabhūtam bahugam darisanam pabhūtapannāṇam, ahavā pabhūtam khāitam darisanam, pabhūtam panṇām khāiyam ṇāṇam. (b) Acārānga Vṛtti, patra 197: prabhūtam pramādavipākādikamatītānāgatavarttamānam vā karmmavipakam draṣtum silamasyeti prabhūtadarśī, sampratekṣitayā na yatki÷cinakārītyarthaḥ, tatha prabhūtam sattvarakṣaṇopāyaparijñānam samsāramokṣakāraṇaparijñānā vā yasya sa prabhūtapari- jñānaḥ, yathāvasthi-tasamsarasva-rūpadarsityarthaḥ. 10. Cf. timiraharā jaī diṭṭhī, jaṇassa dīveṇa natthi kādavvam. tadha sokkham sayamādā, visaya kim tattha kuvvamti.. (Acārya Kundakunda Pravacanasāra, 67) 14 11. Niśīthabhāṣyacūrṇi, gāthā 514-516, 571-574. 12. Amgasuttāņi I, Thāṇam, 4.581 'cauhim thanehim mehuṇasanṇā samuppajjati, tam jahā citamamsasoniyayãe, mohanijjassa kammassa udaeņam, matie, tadaṭṭhovaogeṇam. 13. Ayaro, 4.43: 'vigimca mamsasoniyam'. 14. Urdhvasthana must be practised at night; it could also be practised in day-time, if there was need to do so. In accordance with one's requirements, one should practice it for one, two, three or four praharas (1/4th of a day or night). It is very effective means to curb sexual passions. — The word Urdhvasthana denotes the mudra (posture) indicated by word Uddhamjāņu ahosire' in the Bhagavati Sūtra (1/9). The same mudra is discussed in the Hathayoga Pradipika by 'urdhvanabhiradḥstāluḥ' (3/79) and "Adhaḥsiraśchordhvapādaḥ' (3/81). तुलसी प्रज्ञा अंक 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100