________________
7. (a) Acārānga Cūrṇi, p.185 jo puna auttiyae pāṇe uddaveti tavo va
chede vā.
(b) Acārānga Vṛtti, patra 197: yattu punaḥ karmmākuṭṭayā kṛtam
agamoktakāraṇamantare-nopetya prāṇyupamardena vihitam tatparijñāya jñaparijñayā ‘vivekameti' vivicyate aneneti vivekaḥ: prāya-ścittam daśavidham tasyanyataram bhedamupaiti, tadvivekam vā abhāvākhyamupaiti, tatkaroti yena karmmaṇo'bhāvo bhavati.
8. Amgasuttāṇi Thāiam, 3.336: 'se nam bhamte! dukkhe kaham veijjati? 'appambeiam'
9. (a) Acārānga Cūrṇi, p.185 : pabhūtam
bahugam darisanam pabhūtapannāṇam, ahavā pabhūtam khāitam darisanam, pabhūtam panṇām khāiyam ṇāṇam.
(b) Acārānga Vṛtti, patra 197: prabhūtam pramādavipākādikamatītānāgatavarttamānam vā karmmavipakam draṣtum silamasyeti prabhūtadarśī, sampratekṣitayā na yatki÷cinakārītyarthaḥ, tatha prabhūtam sattvarakṣaṇopāyaparijñānam
samsāramokṣakāraṇaparijñānā vā yasya sa prabhūtapari- jñānaḥ,
yathāvasthi-tasamsarasva-rūpadarsityarthaḥ.
10. Cf. timiraharā jaī diṭṭhī, jaṇassa dīveṇa natthi kādavvam. tadha sokkham sayamādā, visaya kim tattha kuvvamti.. (Acārya Kundakunda Pravacanasāra, 67)
14
11. Niśīthabhāṣyacūrṇi, gāthā 514-516, 571-574.
12. Amgasuttāņi I, Thāṇam, 4.581 'cauhim thanehim mehuṇasanṇā samuppajjati, tam jahā citamamsasoniyayãe, mohanijjassa kammassa udaeņam, matie, tadaṭṭhovaogeṇam.
13. Ayaro, 4.43: 'vigimca mamsasoniyam'.
14. Urdhvasthana must be practised at night; it could also be practised in day-time, if there was need to do so. In accordance with one's requirements, one should practice it for one, two, three or four praharas (1/4th of a day or night). It is very effective means to curb sexual passions.
—
The word Urdhvasthana denotes the mudra (posture) indicated by word Uddhamjāņu ahosire' in the Bhagavati Sūtra (1/9). The same mudra is discussed in the Hathayoga Pradipika by 'urdhvanabhiradḥstāluḥ' (3/79) and "Adhaḥsiraśchordhvapādaḥ' (3/81).
तुलसी प्रज्ञा अंक 140
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org