Book Title: Tulsi Prajna 2008 07
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 21
________________ The urdhvasthāna mudrā signifies mainly the sarvāngāsana and secondarily the sīrṣāna, vṛkṣāsana, etc. These Yoga postures or asanas help mollify the centres of id-impulses; the mollification of these centres, in turn, causes passions to pacify. 15. Uttarajjhayaṇāņi, 26.33,34: "niggamtho dhiimamto, niggamthī vi na karejja chahim ceva. thāṇehim u imehim, aṇaikkamaṇā ya se hoi..' 'ayamke uvasagge, titikkhayā bambhaceraguttīsu. pāṇidayā tavaheum, sarīravoccheyaṇattheā.." 16. (a) Dasaveāliyam, 2.4,5: 'samãe pehae parivvayamto, siya mano nissarai bahiddhā. na sä maham novi aham pi tīse, icceva tão viņaejja rāgam..' 'āyāvayāhi caya soumallam, kāme kammāhī kamiyam khu dukkham. chimdāhi dosam viņaejja rāgam, evam suhī hohisi samparãe..' (b) Niśīthabhāṣye (gāthā 567, 570) Cūrṇau ca sannimittakāmodayasya śamanartha amī upāyāḥ nirdiṣḥbāḥsanti 'bhāro viliviyamettam savve kāmā duhāvadhā. Tivihammi vi saddammī, tiviha jataṇā bhave kamaso 1567|| valayādibhusaṇasadde bhusaṇasaddam vā ābharaṇabhāro tti bhanṇati. mitamadhuragītādi-bhāsāsadde vilaviyamti bhanṇati. pravasitamṛtabhartariguṇānukīrtanaro-dinīstrīvat. pariyārasadde 'savve kāmā duhāvaha' tti dukkham ävahamtīti dukkhāvahā dukkhopārjakā ityarthaḥ. tiviha bhusaṇbdisadde esa jayaṇā bhaṇitā jahākamaso. 'ditthīpaḍisamhāro, ditthe sarane viraggabhāvaṇā bhaṇitā. jataṇā saņimittammi hota'ņimitte imā jataṇā..570.. 'alimgaṇāvatāsaṇādisu diṭṭhīpaḍisamhāro kajjati. ditthesu hāsadappa-raimaisu puvvabhu-ttesu sa'ane veraggamādiyāsu bhāvaṇāsu appāṇam bhāveti' 17. See Ayaro, 5.53. 18. See Acārya Mahbprajña's 'Perception of Psychic Centres'. 19. Iṣṭopadeśa, śloka 17: ārambhe tāpakan prāptau, atṛptipratipādakan. ante sudustyajān, kāmam kaḥ sevate sudhiḥ.. तुलसी प्रज्ञा जुलाई-सितम्बर, 2008 Jain Education International For Private & Personal Use Only 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100