Book Title: Tulsi Prajna 2008 07
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati
View full book text
________________
15. Amgasuttāņi II, Bhagavas, 1.169,170. 16. (a) Ācārānga Cūrņi, p.193 ; tattha tattha nāņamtare damsaņamtare
carittamtare limgamtare vā samghānam samdhi darisaṇasamdhimeva, ayam jusī prītisevanayoh' ahavā, ahavā padapādasiloga-gāhbvsttauddesaajjhayaņasuyakkhamdha-amgasamdhiriti,
jusitam jam bhanitam āsevitam. (b) Ācārānga Vrtti, patra 203 : sandhiḥ karmmasantatirūpo “jhoșitaḥ
- kşapito bhavati. 17. (a) Ācārānga Cūrii, p.193 : utthitassa gurukule vasamto gatim
samaņupassaha, kimgatim gato? jahā koyi rāyasevago rāyānam ārahittā pattabamdham patto, tattha loe vattāro bhavamti-peha amugo kam gatim gao? evam abbhimtaraissariyattaņeņa mahāviijāe vā, iha hi āyariyakulāvāse vasamto 'Ayam sejjam gatim thāņam niyamā (niyam ca ā) saņāņi yā'evam vattamāņo 'pūjjā ya se pasīyamti, sambuddhā puvvasamthutā. so acirayakāleņa āyariyuapadam pāvati pattabamdhathānīyam, ato vuccati -- utthitassa
tthitassa, annāovi riddhio pāvamti, siddhigatim devalogam vā'. (b) Ācārānga Vrtti, patra 203 : utthitasya nihsamkasya sraddhāvatah
sthitasya gurukule gurorājñāyām vā yā gatirbhavati, yā padavi
bhavati. 18. 'jahā tumo vedāvito taheva vetitavvam.' 19. Ācārānga Cūrņi, p.194,195 : navi appā nāņavinnāņavirahito koi, jahā
anunho aggīnatthi, na ya unham aggio atthamtaram, tena aggi vutte unham vuttameva bhavati, tahā ātā iti vutte vinnāņam bhanitameva bhavati, viņnāne bhaạite appā bhaạitameva bhavati. evam gatam
gatipaccāgatilakkhaņeņam. 20. (a) Ācārāsga Cūrņi, p.195 : anne bhanamti — kim je ātā se viņnāyā?
je viņnāyā se ātā? pucchā, vāgaranaā tu jeņa viyāṇati se ātā, kena viyāṇati? nāņeņam pamcavihenam viyāṇati, tam ca nānam appā
ceva, na tato atthamtaram appā. (b) Ācārānga Vịtti, patra 205 : yena matyādinā jñānena karanabhātena
kriyārūpeņa vā vividham — sāmānyaviseşākāratayā vastu jānāti vijānāti sa ātmā, na tasmādātmano bhinnam jñānam, tathāhi ---- na karaṇatayā bhedaḥ, ekasyāpi kartřkarmamaraṇabhedeno
palabdheḥ, tadyathā — devadatra ātmānamāt-manā paricchinatti. 21. Amgasuttāṇi II, Bhagavai 2.137. 22. Cūrņikāreņa etat sūtram vyāpakadrstyāpi vyākhyātam. (Ācārānga
Cūrņi, p.195)
28
D
-
met Hşit 3ich 140
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100