Book Title: Tulsi Prajna 2008 07
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 22
________________ 20. Ācārānga Cūrņi, p.187 : ete kāmā itthisamthavā vā kalahakarā jahā sīyāe dovale ya, evamādī kalahakarā, kalaha eva samgo, ahavā kalaho - doso, samgo - rāgo, ahavā samgamti simgam vucca- ti, simgabhūtam ca mohānijjam kammam, tassavi itthio simgabhūtā. 21. (a) Cūrņau prāśinakapadam vyākhyātamasti --- pāsaņitattampi na kareti, kayarā amha sā bhavati sumamditā vā kalākusalā vā, āhaddesu pāsanitattam karei, sumine vā pucchio vāgarei, annataram vā atthāvatam. (Acārānga Cūrņi, p.187) (b) Vrttau na paśyediti vyākhyātamasti tathā tāsām narakavīhīnām svargāpavargamārgārga-lānāmangapratyangādikam na paśyeta. (Ācārānga Vrtti, patra 199) atra dve api vyākhye sangacchete, kintuśabdamīmāmsāyām prāśinakāpekṣayā paśyediti pāsaņie padasyārthaḥ adhikam samgacchate. ‘pāsaņia' padam desībhāsāgatam vartate. tasyārtho bhavati sākṣī - ‘pāsaņio pāsbņio a sakkhimmi?. (Deśīnāmamālā 6.41) prajñāpanāyām “pāsaņayı' darśanārthe vidyate — kativihājam bhamte! pāsaņayā pannattā? 'goyamā! duvihā pāsaņayā pannattā, tam jahā — sāgrapāsaņayā aṇāgārapāsaņayā. (Pannavaņā, pada 30) .. Sūtrakstāngepi --- no kāhie hojja samjae pāsaņie na ya sampasārae. naccă dhammam anuttaram kayakirie ya ņa yāvi māmae.. (Suyagado, 1.2.50) 16 D 3ich 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100