SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 20. Ācārānga Cūrņi, p.187 : ete kāmā itthisamthavā vā kalahakarā jahā sīyāe dovale ya, evamādī kalahakarā, kalaha eva samgo, ahavā kalaho - doso, samgo - rāgo, ahavā samgamti simgam vucca- ti, simgabhūtam ca mohānijjam kammam, tassavi itthio simgabhūtā. 21. (a) Cūrņau prāśinakapadam vyākhyātamasti --- pāsaņitattampi na kareti, kayarā amha sā bhavati sumamditā vā kalākusalā vā, āhaddesu pāsanitattam karei, sumine vā pucchio vāgarei, annataram vā atthāvatam. (Acārānga Cūrņi, p.187) (b) Vrttau na paśyediti vyākhyātamasti tathā tāsām narakavīhīnām svargāpavargamārgārga-lānāmangapratyangādikam na paśyeta. (Ācārānga Vrtti, patra 199) atra dve api vyākhye sangacchete, kintuśabdamīmāmsāyām prāśinakāpekṣayā paśyediti pāsaņie padasyārthaḥ adhikam samgacchate. ‘pāsaņia' padam desībhāsāgatam vartate. tasyārtho bhavati sākṣī - ‘pāsaņio pāsbņio a sakkhimmi?. (Deśīnāmamālā 6.41) prajñāpanāyām “pāsaņayı' darśanārthe vidyate — kativihājam bhamte! pāsaņayā pannattā? 'goyamā! duvihā pāsaņayā pannattā, tam jahā — sāgrapāsaņayā aṇāgārapāsaņayā. (Pannavaņā, pada 30) .. Sūtrakstāngepi --- no kāhie hojja samjae pāsaņie na ya sampasārae. naccă dhammam anuttaram kayakirie ya ņa yāvi māmae.. (Suyagado, 1.2.50) 16 D 3ich 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524636
Book TitleTulsi Prajna 2008 07
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2008
Total Pages100
LanguageHindi, English
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy