Book Title: Tulsi Prajna 2008 07
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati
View full book text
________________
goyamā! anagārassaņam bhāviyappaņo purao duhao jugamāyāe pehāe riyam rīyamāṇasa pāyassa ahe kukkudapote vā vattāpote vā kulimgacchae vă pariyāvajjejjā, tassanam iriyāvahiyā kiriyā kajjai, no samparāiyā kiriyā kajjai.' (Bhagavaī,18.159). oghaniryuktau apramattasamyateh jāte’pi prāṇivadhe bandhasya sarvathā niședhaḥ kṛto’sti — ‘uccăliyammi pāe īriyāsamiyassa samkamatthāe. vāvajjejja kūlimgi marijja tam jogamāsajja..' 'na ya tassa tannimitto bamdho suhumovi desio samae. anavajjo u paogeņa savvabhāveņa so tamhā..'
(Oghaniryukti, gāthā 748,749) kunkundasvāminā’pi samitasya himsāmātrena bandho nāstīti pratipăditam: ‘apayattā vā cariyā sayaņāsanathāṇacamkamādīsu. samanassa savvakāle himsā sā samtattiyatti madā.. maradu va jīyadu jīvo ayadācārassa nicchidā himsā. payadassa natthi bamdho hiņsāmetteņa samidassa..'
(Pravacanasāra, 3.16,17) prastutāgame gunasamitasya kāyasamsparśajanitaprānivadhe yaḥ karmabandho nirdistaḥ sa ehikabhavānubandhi pratipāditaḥ. etena jñāyate asau karmabandhaḥ sarāga-samyatim upalaksya eva pratipāditah. Cürnau vrttau ca vītarāgasya carcā prasamgavasatah eva kstā iti sambhāvyate. Cūrņau 'jo appamatto uvaddaveti tassa jahanneņam amtomuhuttam ukkosenam attha muhuttā, jo puņa pamatto na ya āuttiyāe tassa jahannenam amtomuhuttam ukkosenam attha samvaccharāim (p.184,185) — iti ullekho drśyate. Vșttau apramattatayā gacchataḥ gunasamitasya krte eșa vidhiḥ mukhyatvena uddiștaḥ - guṇasamitasya guņayuk-tasya apramattatayā yateh riyamāņsya' (patra 196). bhagavatyām bhāvitātmā’nagārāpeksayā eryāpathikah bandhaḥ nirdistaḥ. uttaravartigranthesu bandhasya sarvathā nişdhah aśubhakarmabandham lakṣyikrtya krtaḥ iti pratīyate. asmin prakarene śrimajjayācāryakstā bhagavativyākhyā’pi adhyetavyā. See — Bhagavatī-joda, śataka 18, dhāla 382, gãthā 1-77.
IMENT 451 MIS-FAGER, 2008
-
13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100