SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ goyamā! anagārassaņam bhāviyappaņo purao duhao jugamāyāe pehāe riyam rīyamāṇasa pāyassa ahe kukkudapote vā vattāpote vā kulimgacchae vă pariyāvajjejjā, tassanam iriyāvahiyā kiriyā kajjai, no samparāiyā kiriyā kajjai.' (Bhagavaī,18.159). oghaniryuktau apramattasamyateh jāte’pi prāṇivadhe bandhasya sarvathā niședhaḥ kṛto’sti — ‘uccăliyammi pāe īriyāsamiyassa samkamatthāe. vāvajjejja kūlimgi marijja tam jogamāsajja..' 'na ya tassa tannimitto bamdho suhumovi desio samae. anavajjo u paogeņa savvabhāveņa so tamhā..' (Oghaniryukti, gāthā 748,749) kunkundasvāminā’pi samitasya himsāmātrena bandho nāstīti pratipăditam: ‘apayattā vā cariyā sayaņāsanathāṇacamkamādīsu. samanassa savvakāle himsā sā samtattiyatti madā.. maradu va jīyadu jīvo ayadācārassa nicchidā himsā. payadassa natthi bamdho hiņsāmetteņa samidassa..' (Pravacanasāra, 3.16,17) prastutāgame gunasamitasya kāyasamsparśajanitaprānivadhe yaḥ karmabandho nirdistaḥ sa ehikabhavānubandhi pratipāditaḥ. etena jñāyate asau karmabandhaḥ sarāga-samyatim upalaksya eva pratipāditah. Cürnau vrttau ca vītarāgasya carcā prasamgavasatah eva kstā iti sambhāvyate. Cūrņau 'jo appamatto uvaddaveti tassa jahanneņam amtomuhuttam ukkosenam attha muhuttā, jo puņa pamatto na ya āuttiyāe tassa jahannenam amtomuhuttam ukkosenam attha samvaccharāim (p.184,185) — iti ullekho drśyate. Vșttau apramattatayā gacchataḥ gunasamitasya krte eșa vidhiḥ mukhyatvena uddiștaḥ - guṇasamitasya guņayuk-tasya apramattatayā yateh riyamāņsya' (patra 196). bhagavatyām bhāvitātmā’nagārāpeksayā eryāpathikah bandhaḥ nirdistaḥ. uttaravartigranthesu bandhasya sarvathā nişdhah aśubhakarmabandham lakṣyikrtya krtaḥ iti pratīyate. asmin prakarene śrimajjayācāryakstā bhagavativyākhyā’pi adhyetavyā. See — Bhagavatī-joda, śataka 18, dhāla 382, gãthā 1-77. IMENT 451 MIS-FAGER, 2008 - 13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524636
Book TitleTulsi Prajna 2008 07
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2008
Total Pages100
LanguageHindi, English
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy