SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 7. (a) Acārānga Cūrṇi, p.185 jo puna auttiyae pāṇe uddaveti tavo va chede vā. (b) Acārānga Vṛtti, patra 197: yattu punaḥ karmmākuṭṭayā kṛtam agamoktakāraṇamantare-nopetya prāṇyupamardena vihitam tatparijñāya jñaparijñayā ‘vivekameti' vivicyate aneneti vivekaḥ: prāya-ścittam daśavidham tasyanyataram bhedamupaiti, tadvivekam vā abhāvākhyamupaiti, tatkaroti yena karmmaṇo'bhāvo bhavati. 8. Amgasuttāṇi Thāiam, 3.336: 'se nam bhamte! dukkhe kaham veijjati? 'appambeiam' 9. (a) Acārānga Cūrṇi, p.185 : pabhūtam bahugam darisanam pabhūtapannāṇam, ahavā pabhūtam khāitam darisanam, pabhūtam panṇām khāiyam ṇāṇam. (b) Acārānga Vṛtti, patra 197: prabhūtam pramādavipākādikamatītānāgatavarttamānam vā karmmavipakam draṣtum silamasyeti prabhūtadarśī, sampratekṣitayā na yatki÷cinakārītyarthaḥ, tatha prabhūtam sattvarakṣaṇopāyaparijñānam samsāramokṣakāraṇaparijñānā vā yasya sa prabhūtapari- jñānaḥ, yathāvasthi-tasamsarasva-rūpadarsityarthaḥ. 10. Cf. timiraharā jaī diṭṭhī, jaṇassa dīveṇa natthi kādavvam. tadha sokkham sayamādā, visaya kim tattha kuvvamti.. (Acārya Kundakunda Pravacanasāra, 67) 14 11. Niśīthabhāṣyacūrṇi, gāthā 514-516, 571-574. 12. Amgasuttāņi I, Thāṇam, 4.581 'cauhim thanehim mehuṇasanṇā samuppajjati, tam jahā citamamsasoniyayãe, mohanijjassa kammassa udaeņam, matie, tadaṭṭhovaogeṇam. 13. Ayaro, 4.43: 'vigimca mamsasoniyam'. 14. Urdhvasthana must be practised at night; it could also be practised in day-time, if there was need to do so. In accordance with one's requirements, one should practice it for one, two, three or four praharas (1/4th of a day or night). It is very effective means to curb sexual passions. — The word Urdhvasthana denotes the mudra (posture) indicated by word Uddhamjāņu ahosire' in the Bhagavati Sūtra (1/9). The same mudra is discussed in the Hathayoga Pradipika by 'urdhvanabhiradḥstāluḥ' (3/79) and "Adhaḥsiraśchordhvapādaḥ' (3/81). तुलसी प्रज्ञा अंक 140 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524636
Book TitleTulsi Prajna 2008 07
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2008
Total Pages100
LanguageHindi, English
ClassificationMagazine, India_Tulsi Prajna, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy