Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 10
________________ थेरीगाथा ४ ] दिट्ठो हि मे सो भगवा अन्तिमोयं समुस्सयो । विक्खीणो जातिसंसारो नत्थि दानि पुनब्भवो ||२२|| जेन्ती सुमुत्तिके सुमुत्तिका साघु मुत्तिक म्हि मुसलस्स । अहिरिको मे छत्तकं वा पि उक्खलिका मे दळिद्द भावाति ॥ २३ ॥ रागञ्च अहं दोस्ञ्च विच्छिन्दन्ती विहरामि । सा रुक्खमूल मुपगम्म अहो सुखन्ति सुखतो झायामि ॥ २४ ॥ अञ्ञतरा थेरीभिक्खुनी पञ्ञाता याव कासिजनपदो सुङको मे तत्तको अहु । तं कत्वा निगमो अग्धं अग्धे' नग्धं ठपेसि मं ॥ २५ ॥ अथ निब्बिन्दहं रूपे निब्बिन्दञ्च विरज्ज'हं । मा पुन जातिसंसारं सन्धावेय्यं पुनप्पुनं तिस्सो विज्जा सच्छिकता कतं बुद्धस्स सासनं ॥ २६ ॥ ढका किञ्चापि खो म्हि किसिका गिलाना बाळ्हदुब्बला । दण्ड मोलुब्भ गच्छामि पब्बतं अभिरुहिय ||२७|| संघाटि निक्खिपित्वान पत्तकञ्च निकुज्जिय । सेले खम्भसि अत्तानं तमोक्खन्धं पदालिय ||२८|| चित्ता किञ्चापि खो 'म्हि दुक्खिता दुब्बला गतयोब्बना । दण्डमोलुब्भ गच्छामि पब्बतं अभिरुहिय ॥२९॥ निक्खिपित्वान संघाटि पत्तकञ्च निकुज्जिय । निसन्ना चम्हि सेलम्हि अथ चित्तं विमुच्चिमे । तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ॥३०॥ मेत्तिका चासी पञ्चद्दसी या च पक्खस्स अट्ठमी । पारिहारिकपक्खञ्च अट्ठङगसुमसमागतं । उपोसथं उपगच्छं देवकायाभिनन्दिनी ॥ ३१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48