Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४ ]
चतुक्कनिपातो
उब्बिरी
किं मे कता राजगहे मनुस्सा मधुं पीता व अच्छरे । ये सुखं न उपासन्ति देसेन्तिं बुद्धसासनं ॥ ५४ ॥ तञ्च अप्पटिवानियं असेचनकमोजवं । पिवन्ति मने सप्पञ्ञा वलाहकमिवद्धगू ॥५५॥ सुक्का सुव्केहि धम्मेहि वीतरागा समाहिता । धारेहि अन्तिमं देहं जेत्वा मारं सवाहनं ॥ ५६ ॥
सुक्का
नत्थि निस्सरणं लोके किं विवेकेन काहसि । भुञ्जाहि कामरतियो माहु पच्छानुतापिनी ॥५७॥ सत्तिसूलूपमा कामा खन्धानं अधिकुट्टना । यं त्वं कामरतिं ब्रूसि अरति दानि सा ममं ॥ ५८ ॥ सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो । एवं जानाहि पापिमा निहतो त्वमसि अन्तक ॥५९॥
सेला
यं तं इसीहि पत्तब्बं ठानं दुरभिसंभवं ।
न तं द्वङ्गुलिपञ्जाय सक्का पप्पोतुमित्थिया ॥६०॥ इत्थिभावो नो किं कयिरा चित्तम्हि सुसमाहिते । आम्हि वत्तमानम्हि सम्मा धम्मं विपस्सतो ॥ ६१ ॥ सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो । एवं जानाहि पापिम निहतो त्वमसि अन्तक ॥६२॥
सोमा
तिकनिपातो निट्ठितो ॥३॥
४- चतुक्कनिपातो
पुत्तो बुद्धस्स दायादो कस्सपो सुसमाहितो । पुब्बे निवासं यो वेदि सग्गापायञ्च पस्सति ॥ ६३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48