Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 33
________________ १३।२० ] वीसतिनिपातो [ २७ इदानि ते इमं पुत्तं दण्डेन छुरिकाय वा ।। भूमियं व निसुम्भेय्यं पुत्तसोका न गच्छसि ॥३०२॥ सचे पुत्तं सिगालानं कुक्कुरानं पदाहिसि । न मं पुत्तकते जम्मि पुनरावत्तयिस्ससि ॥३०३।। हन्द खो दानि भद्दन्ते कुहि काळ गमिस्ससि । कतमं गामं निगमं नगरं राजधानियो ॥३०४॥ अहुम्ह पुब्बे गणिनो असमणा समणमानिनो। गामेन गामं विचरिम्ह नगरे राजधानियो ॥३०५।। एसो हि भगवा बुद्धो नदि नेरञ्जरं पति । सब्बदुक्खप्पहानाय धम्म देसेसि पाणिनं तस्साहं सन्तिके गच्छं सो मे सत्था भविस्सति ॥३०६।। वन्दनं दानि वज्जासि लोकनाथं अनुत्तरं । पदक्खिणञ्च कत्वान आदिसेय्यासि दक्खिणं ॥३०७।। एतं खो लब्भमम्हेहि यथा भाससि तं चापे । वन्दनं दानि ते वज्जं लोकनाथं अनुत्तरं । पदक्खिणञ्च कत्वान आदिसिस्सामि दक्खिणं ।३०८।। ततो च काळो पक्कामि नदि नेरञ्जरं पति । सो अद्दसासि सम्बुद्धं देसेन्तं अमतं पदं ॥३०९।। दुक्खं दुक्खसमुप्पादं दुक्खस्स अतिक्कम । अरियट्ठङिगकं मग्गं दुक्खूपसमगामिनं ॥३१०॥ तस्स पादानि वन्दित्वा कत्वान नं पदक्खिणं । चापाय आदिसित्वान पब्बजि अनगारियं । तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ।३११।। चापा पेतानि भोति पुत्तानि खादमाना तुवं पुरे। तुवं दिवा च रत्तो च अतीव परितप्पसि ॥३१२।। साज्ज सब्बानि खादित्वा सत्त पुत्तानि ब्राह्मणि । वासेट्टि केन वण्णेन न वाळ्हं परितप्पसि ॥३१३॥ बहूनि मे पुत्तसतानि तिसङ्घसतानि च । खादितानि अतीतंसे मम तुयहञ्च ब्राह्मण ॥३१४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48