Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
३४ ]
थेरीगाथा
[१५४०
१५-चत्तालीनिपातो
नगरम्हि कुसुमनामे पाटलिपुत्तम्हि पथविया । मण्डे सक्यकुलकुलीनायो द्वे भिक्खुनियो गुणवतियो ॥४०॥ इसिदासी तत्थ एका दुतिया बोधीति सीलमसम्पन्ना च । झानज्झायनरतायो बहुस्सुतायो धुतकिलेसायो॥४०१।। ता पिण्डाय चरित्वा भत्तत्थं करिय धोतपत्तायो। रहितम्हि सुखनिसिन्ना इमा गिरा अब्भुदीरेसुं ॥४०२।। पासादिकासि अय्ये इसिदासि वयो पि ते अपरिहीनो। कि दिस्वान वलिकं अथासि नेक्खम्ममनुयुत्ता ॥४०३॥ एवमनुयुञ्जमाना सा रहिते धम्मदेसनाकुसला। इसिदासी इदं वचनमब्रवि सुण बोधि यथाम्हि पब्बजिता ॥४०४॥ उज्जेनिया पुरवरे मय्हं पिता सालसंवुतो सेट्टि । तस्स'म्हि एका धीता पिया मनापा दयिता च ॥४०५॥ अथ मे साकेततो वरको आगच्छि उत्तमकुलीनो। सेट्टि बहुतरतनो तस्स मं सुण्हं अदासि तातो ॥४०६॥ सस्सुया सस्सुरस्स च सायं पातं पणाममुपगम्म । सिरसा करोमि पादे बन्दामि यथाम्हि अनुसिट्ठा ।।४०७।। या मयहं सामिकस्स भगिनियो भातुनो परिजनो। तं एकवारकं पि दिस्वा उब्बिग्गा आसनं देमि ॥४०८॥ अन्नेन पानेन च खज्जेन च यं च तत्थ सन्निहितं । छादेमि उपनयामि च देमि च यं यस्स पतिरूपं ॥४०९।। कालेन उट्ठहित्वा घरं समुपगर्मि । उम्मारधोतहत्थपादा पञ्जलिका सामिकमुपेमि ॥४१०॥ कोच्छं पसादं अञ्जनञ्च आदासकञ्च गण्हित्वा । परिकम्मकारिका विय सयमेवपति विभूसेमि ॥४११।। सयमेव ओदनं साधयामि सयमेव भाजनं धोविं । माता व एकपुत्तकं तथा भत्तारं परिचरामि ॥४१२।। एवं मं भत्तिकतं अनुत्तरं कारिकं तं निहतमानं । उट्ठायिकं अनलसं सीलवति दुस्सते भत्ता ॥४१३॥ सो मातरञ्च पितरञ्च भणतिआपुच्छाहं गमिस्सामि । इसिदासिया न सह वच्छं एकागारे' हं सहवत्थु ॥४१४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48