Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
४० ]
थेरीगाथा
सत्तिसूलूपमा कामा रोगो गण्डो अघं निघं । अङ्गारकासु सदिसा अघमूलं भयं वधो ॥४९१॥ एवं बहुदुक्खा कामा अक्खाता अन्तरायिका । गच्छथ न मे भवगते विस्सासो अस्थि अत्तनो ।।४९२ ।। किं मम परो करिस्सति अत्तनो सीसम्हि डय्हमानहि । अनुवन्धे जरामरणे तस्स पाताय घटितम्बं ॥। ४९३ ।। द्वारं अपापुणित्वान 'यं मातापितरो अनिकरत्तञ्च । दिस्वान छमं निसिने रोदन्ते इदमवोच ।। ४९४ ।। दीघो बालानं संसारो पुनप्पुनं च रोदतं । अनमतग्गे पितु मरणे भातु बन्धे अत्तनो च बन्धे ।। ४९५ ।। अस्सु थधिरं संसारं अनमतग्गतो सरथ । सत्तानं संसरितं सराहि अट्टीनच सनिचयं । ४९६ ।। सर चतुरो 'दधी उपनीते अस्सुधन रुधिरम्हि । सर एककप्पमट्टीन सञ्चयं विपुलेन समं ।।४९७।। अनमतग्गे संसरतो महिं जम्बुदीपमुपनीतं । कोलडिमत्तगुळिका मातापितु स्वेव नप्पहोन्ति ॥ ४९८ ॥ सर तिणकट्ठ साखापलासं उपनीतं अनमतग्गतो ।
[ १६
पितुसु चतुरङ्गुलिका घटिका पितु पितु स्वेव न प्पहोन्ति ॥ ४९९ ॥ सर काणकच्छपं पुचे समुद्दे अपरतो व युगच्छदं ।
सिरं तस्स च पटिमुक्कं मनुस्सलाभम्हि ओपम्मं ॥ ५०० ॥ सर रूपं फेनपिण्डोपमस्स कायकलिनो असारस्त । खन्धे परस अनिच्छे सराहि निरये बहुविधाते ॥ ५०१ ॥ सर कसि वेन्ते पुनप्पुनं तासु तासु जातीसु । सर कुम्भिलभयानि च सराहि चत्तारि सच्चानि ॥ ५०२ ॥ अमतन्हि विज्जमाने किन्तव पञ्चकटुकेन पीतेन । सब्वाहि कामरतियों कटुक्रा पञ्चकटुकेन ।। ५०३ ।। अमतं हि विज्जमाने किन्तव कामेहि ये परिळाहा । सब्बाहि कामरतियो जलिता कुथिता कुपिता सन्तापिता ॥ ५०४ ॥ असपत्तं हि समाने किन्तव कामेहि ये बहुसपत्ता । राजग्गिकोरौदकप्पियेहि साधारणा कामा बहुपत्ता ॥ ५०५ ॥ मोक्खम्हि विज्जमाने किन्तव कामेहि एसु वधबन्धो । कामेसु हि वपबन्धो कामकामा दुक्खानि अनुमोन्ति ॥ ५०६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 44 45 46 47 48