Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१६]
सुमेधा महानिपातो
आदीपिता तिणुक्का गहन्तं दहन्ति नैव मुञ्चन्त॑ । उक्कोपमा हि कामा दहन्ति ये ते न मुञ्चन्ति ॥ ५०७ ॥ मा अप्पकस्स हेतु कामसुखस्स विपुलं जहि सुखं । मा पुथु लोमो व बळिसं मिलित्वा पच्छा विहति ॥ ५०८ ॥
कामं कामेसु दमस्सु ताव सुनखो व सङखलाबद्धो । खाहिन्ति खु तं कामा छाता सुनखं व चण्डाला ||५०९ ॥ अपरिमितञ्च दुक्ख बहूनि च चित्तदोमस्सानि । अनुमोहिसि कामेसु तो पटिनिस्सज अद्भुवे कामे ।। ५१० ।। अजरं हि विज्जमाने किन्तव कामेहि ये सुजरा। मरणव्याधिगहिता सब्वा सब्वत्थ जातियो ॥५११ ॥ इदमजरमियमरं इदमजरामरणपदमसोकं । असपत्तमसम्बाधं अन्तलितमभयं निरुपतापं ।।५१२।। अधिगतमिदं बहुहि अमतं अज्जापि च लभनीयमिदं । यो योनिसोपयुञ्जति न च सक्का अघटमानेन ।। ५१३।। एवं भणति सुमेधा सखारवते रति अलभमाना अनुनेन्ती अनिकरतं केसे 'व छमं छुपि सुमेधा ।। ५१४ ।। उद्वाय अनिकरत्तो पञ्जलिको याचि तस्सा पितरं सो विस्तज्जेय सुमेधं पञ्चजितुं विमोक्खसच्चदस्ता ।।५१५।। विसज्जिता मातापितूहि पब्बजि सोकभयभीता ।
छ अभिया सच्छिकता अग्गफलं सिक्समानाय ॥५१६॥ अच्छरियमन्भुतन्तं निब्बानं आसि राजकाय । पुस्येनिवासचरितं यथा व्याकरि पच्छिम काले ।।५१७।। भगवति कोणागमने संघारामम्हि नवनिवेसम्हि । सखियो तीनि जनियो विहारदानं अदासिम्हा ।।५१८|| दसक्खत्तुं सतक्खत्तुं दससतक्खत्तुं सतानि च सतक्खत्तुं । देवेसु उपपज्जिम्हा को पन वादो मनुस्सेसु ।।५१९ ॥ देवेसु सहिद्धिका अम्हा मनुस्सकम्हि को पन वादो। सत्त रतनस्स महेसी इत्थिरतनं अहं आसि ॥ ५२० || सो हेतु सो भवो तं मूलं सत्थु सासने खन्ति । तं पठमसमोधानं तं धम्मरताय निब्बानं ॥ ५२१||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ४१
www.umaragyanbhandar.com

Page Navigation
1 ... 45 46 47 48