Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
Catalog link: https://jainqq.org/explore/034646/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ थेरीगाथा राहुलसच्चिानेन आनन्दकोसलानेन जगदीसकस्सपेन च सम्पादितो उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A.C.) Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ प्रानिवेदनम् पालिवाङ्मयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निघेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अघोटिप्पणीषु सन्निवेशिताः पाठभेदाः । प्रायः Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः । अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति- कात्तिकशुक्लैकादश्यां २४८० बुद्धाब्दे Shree Sudharmaswami Gyanbhandar-Umara, Surat राहुल: सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ १ - एककनिपातो २ - दुकनिपातो ३-तिकनिपातो ४ ―― चतुक्कनिपातो ५- पंचनिपातो ६- छनिपातो ७- सत्तनिपातो ८-- अट्ठनिपातो Shree Sudharmaswami Gyanbhandar-Umara, Surat विषय-सूची पिट्ठको १ ३ ५ ७ ८ १३ १६ १५ ६ -- नवनिपातो १० – एकादसनिपातो ११ - - द्वादसनिपातो १२ - सोलसनिपातो १३ - बोसतिनिपातो १४ - तिसनिपातो १५ - - चत्तालीनिपातो १६ -- सुमेधा महानिपातो पिट्ठङ्को १६ २० २१ २२ २३ ३१ ३४ ३७ www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स थेरीगाथा १-एकक निपातो सुखं सुपाहि थेरीके कत्वा चोळेन पारुता । उपसन्तो हि ते रागो सुक्खडाकं व कुम्भियं ॥१॥ इत्थं सुदं अञ्जतरा थेरी अपज्ञाता भिक्खनी गाथं अभासित्था' ति ॥ मुत्ते मुच्चस्सु योगेहि चन्दो राहुग्गहो इव । विप्पमुत्तेन चित्तेन अनणा भुजाहि पिण्डकं ॥२॥. इत्थं सुदं भगवा मुत्तं सिक्खमानं इमाय गाथाय अभिण्हं ओवदति ॥ पुण्णे पूरस्सु धम्मेहि चन्दो पन्नरसेरिव । परिपुण्णाय पञ्चाय तमोक्खन्धं पदालय ॥३॥ पुण्णा तिस्से सिक्खस्सु सिक्खाय मा तं योगा उपच्चगं । सब्बयोगविसंयुत्ता चर लोके अनासवा ॥४॥ तिस्सा तिस्से युञ्जस्सु धम्मेहि खणो तं मा उपच्चगा । खणातीता हि सोचन्ति निरयम्हि समप्पिता ॥५॥ अञ्चतरा तिस्सा धीरे निरोधं फुसेहि सञ्जावूपसमं सुखं । आराधयाहि निब्बानं योगक्षेमं अनुत्तरं ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ थेरीगाथा १ धीरा धीरा धीरेहि धम्मेहि भिक्खनी भावितिन्द्रिया । धारेहि अन्तिमं देहं जेत्वा मारं सवाहनं ॥७॥ . साहन ॥७॥ अञ्जतरा धीरा सद्धाय पब्बजित्वान मित्ते मित्तरता भव भावेहि कुसले धम्मे योगक्खेमस्स पत्तिया ॥८॥ मित्ता सद्धाय पब्बजित्वान भद्रे भद्ररता भव भावेहि कुसले धम्मे योगक्खेमं अनुत्तरं ॥९॥ भद्रा उपसमे तरे ओघ मच्चुधेय्यं सुदुत्तरं । धारेहि अन्तिमं देहं जेत्वा मारं सवाहनं ॥१०॥ उपसमा सुमुत्ता साधु मुत्तम्हि तीहि खुज्जेहि मुत्तिया । उदुक्खलेन मुसलेन पतिना खुज्जकेन च । मुत्तम्हि जातिमरणा भवनेत्ति समूहता ॥११॥ मुत्ता छन्दजाता अवसाये मनसा च फुटा सिया । कामेसु अप्पटिबद्धचित्ता उद्धंसोता ति वुच्चति ॥१२॥ धम्मदिना करोथ बुद्धसासनं यं कत्वा नानुतप्पति । खिप्पं पादानि धोवित्वा एकमन्ते निसीदथ ॥१३॥ विसाखा धातुयो दुक्खतो दिस्वा मा जाति पुनरागमि । भवे छन्दं विराजत्वा उपसन्ता चरिस्ससि ॥१४॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ दुकनिपातो सुमना कायेन संवता आसिं वाचाय उद चेतसा । समूलं तण्हमब्बुय्ह सीतिभूतम्हि निब्बुता ।।१५।। उत्तरा सुखं त्वं वढि के सेहि कत्वा चोळेन पारुता । उपसन्तो हि ते रागो सीतिभूता सि निब्बुता ॥१६॥ सुमना वुड्ढपञ्चजिता पिण्डपातं चरित्वान दण्डमोलुब्ध दुब्बला । वेधमानेहि गत्तेहि तत्थेव निपति छमा । दिस्वा आदीनवं काये अथ चित्तं विमुच्चि मे ॥१७॥ धम्मा हित्वा घरे पब्बजित्वा हित्वा पुत्तं पसु पियं । हित्वा रागञ्च दोसञ्च अविञ्जञ्च विराजिय । समूलं तण्हमब्बूयह उपसन्तम्हि निब्बुता ॥१८॥ सङ्घा एकिका थेरियो समत्ता ॥ २-दुकनिपातो आतुरं असुचिं पूर्ति पस्स नन्दे समुस्सयं । असुभाय चित्तं भावेहि एकग्गं सुसमाहितं ॥१९॥ अनिमित्तञ्च भावेहि मानानुसयमुज्जह । ततो मानाभिसमया उपसन्ता चरिस्ससि ॥२०॥ इत्थं सूदं भगवा नन्दं सिक्खमानं इमाहि गाथाहि अभिण्हं ओवदति ॥ ये इमे सत्त बोज्झङ्गा मग्गा निब्बानपत्तिया । भाविता ते मया सब्बे यथा बुद्धन देसिता ॥२१॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ थेरीगाथा ४ ] दिट्ठो हि मे सो भगवा अन्तिमोयं समुस्सयो । विक्खीणो जातिसंसारो नत्थि दानि पुनब्भवो ||२२|| जेन्ती सुमुत्तिके सुमुत्तिका साघु मुत्तिक म्हि मुसलस्स । अहिरिको मे छत्तकं वा पि उक्खलिका मे दळिद्द भावाति ॥ २३ ॥ रागञ्च अहं दोस्ञ्च विच्छिन्दन्ती विहरामि । सा रुक्खमूल मुपगम्म अहो सुखन्ति सुखतो झायामि ॥ २४ ॥ अञ्ञतरा थेरीभिक्खुनी पञ्ञाता याव कासिजनपदो सुङको मे तत्तको अहु । तं कत्वा निगमो अग्धं अग्धे' नग्धं ठपेसि मं ॥ २५ ॥ अथ निब्बिन्दहं रूपे निब्बिन्दञ्च विरज्ज'हं । मा पुन जातिसंसारं सन्धावेय्यं पुनप्पुनं तिस्सो विज्जा सच्छिकता कतं बुद्धस्स सासनं ॥ २६ ॥ ढका किञ्चापि खो म्हि किसिका गिलाना बाळ्हदुब्बला । दण्ड मोलुब्भ गच्छामि पब्बतं अभिरुहिय ||२७|| संघाटि निक्खिपित्वान पत्तकञ्च निकुज्जिय । सेले खम्भसि अत्तानं तमोक्खन्धं पदालिय ||२८|| चित्ता किञ्चापि खो 'म्हि दुक्खिता दुब्बला गतयोब्बना । दण्डमोलुब्भ गच्छामि पब्बतं अभिरुहिय ॥२९॥ निक्खिपित्वान संघाटि पत्तकञ्च निकुज्जिय । निसन्ना चम्हि सेलम्हि अथ चित्तं विमुच्चिमे । तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ॥३०॥ मेत्तिका चासी पञ्चद्दसी या च पक्खस्स अट्ठमी । पारिहारिकपक्खञ्च अट्ठङगसुमसमागतं । उपोसथं उपगच्छं देवकायाभिनन्दिनी ॥ ३१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २ www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ ३ ] तिकनिपातो सज्जा एकेन भत्तेन मुण्डा संघाटिपारुता । देवकार्य न पत्थे'हं विनेय्य हदये दरं ॥३२॥ मित्ता उद्धं पादतला अम्म अधो चे केसमत्थका ॥ पच्चवेक्खस्सु 'मं कायं असुचिं पूतिगन्धिकं ॥३३॥ एवं विहरमानाय सब्बो रागो समहतो । परिळाहो समुच्छिन्नो सीतिभूत'म्हि निब्बुता ॥३४॥ अभयमाता अभये भिदुरो कायो यत्थ सत्ता पुथुज्जना । निक्खिपस्सामिमं देहं संपजाना सतीमती ॥३५॥ बहूहि दुक्खधम्मेहि अप्पमादरताय मे । तण्हक्खयो अनुप्पत्तो कतं बुद्धस्स सासनं ॥३६॥ अभयत्थेरी चतुक्खत्तुं पञ्चक्खत्तुं विहारा उपनिक्समि । अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ॥३७॥ तस्सा मे अट्ठमी रत्ति तण्हा मयहं समूहता । बहूहि दुक्खधम्मेहि अप्पमादरताय मे ॥३८॥ तण्हव्खपो अनुपत्तो कतं बुद्धस्स सासन'न्ति सामा दुकनिपातो ३-तिकनिपातो पण्णवीसति वस्सानि यथो पब्बजिताय मे । नाभिजानामि चित्तस्स समं लद्धं कुदाचनं ॥३९॥ अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ततो संवेगं आपादि सरित्वा जिनसासनं ॥४०॥ बहूहि दुक्खधम्मेहि अप्पमादरताय मे । तण्हक्खयो अनुप्पत्तो कतं बुद्धस्स सासनं । अज्ज मे सत्तमी रत्ति यतो तण्हा विसोसिता ॥४१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ थेरीगाथा [३ अञ्जतरा सामा चतुक्खत्तुं पञ्चक्खत्तुं विहारा उपनिक्खमि । अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ॥४२॥ सा भिक्खुनि उपागच्छिं या मे सद्धायिका अह । सा मे धम्मं अदेसेसि खन्धायतनधातुयो ॥४३॥ तस्सा धम्म सुणित्वान यथा में अनुसासि सा । सत्ताह एकपल्लङके निसीदि पीतिसूखसमप्पिता । अमिया पादे पसारेसिं तमोक्खन्धं पदालिय ॥४४॥ उत्तमा ये इमे सत्त बोज्झङगा मग्गा निब्बानपत्तिया । भाविता ते मया सब्बे यथा बुद्धेन देसिता ॥४५।। सुझतस्सानिमित्तस्स लाभिनी'हं यदिच्छितं । ओरसा धता बुद्धस्स निब्बानाभिरता सदा ॥४६।। सब्बे कामा समुच्छिन्ना ये दिब्बा ये च मानुसा । विक्खीणो जातिसंसारों नत्थि दानि पूनब्भवो ॥४७॥ अञ्जतरा उत्तमा दिवा विहारा निक्खम्म गिज्झकूटम्हि पब्बते । नागं ओगाहमुत्तिण्णं नदीतीरम्हि अद्दसं ॥४८॥ पुरिसो अङकुसमादाय देहि पादन्ति याचति । नागो पसारयि पादं पुरिसो नागमारुहि ॥४९॥ दिस्वा अदन्तं दमितं मनुस्सानं वसं गतं । ततो चित्तं समाधेमि खलु ताय वनं गता ॥५०॥ दन्तिका अम्म जीवा ति वनम्हि कन्दसि अत्तानं अधिगच्छ उब्बिरि । चूळासीति सहस्सानि सब्बा जीवसनामिका । एतम्हाळाहने दड्ढा तासं कमनुसोचसि ॥५१॥ अब्बुहि वत मे सल्लं दुद्दसं हदयनिस्सितं । यं मे सोकपरेताय धीतु सोकं ब्यपानुदि ॥५२॥ साज्ज अब्बूळ्हसल्लाहं निच्छाता परिनिब्बुता । बुद्ध धम्मञ्च संघञ्च उपेमि सरणं मुनि ॥५३।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ ४ ] चतुक्कनिपातो उब्बिरी किं मे कता राजगहे मनुस्सा मधुं पीता व अच्छरे । ये सुखं न उपासन्ति देसेन्तिं बुद्धसासनं ॥ ५४ ॥ तञ्च अप्पटिवानियं असेचनकमोजवं । पिवन्ति मने सप्पञ्ञा वलाहकमिवद्धगू ॥५५॥ सुक्का सुव्केहि धम्मेहि वीतरागा समाहिता । धारेहि अन्तिमं देहं जेत्वा मारं सवाहनं ॥ ५६ ॥ सुक्का नत्थि निस्सरणं लोके किं विवेकेन काहसि । भुञ्जाहि कामरतियो माहु पच्छानुतापिनी ॥५७॥ सत्तिसूलूपमा कामा खन्धानं अधिकुट्टना । यं त्वं कामरतिं ब्रूसि अरति दानि सा ममं ॥ ५८ ॥ सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो । एवं जानाहि पापिमा निहतो त्वमसि अन्तक ॥५९॥ सेला यं तं इसीहि पत्तब्बं ठानं दुरभिसंभवं । न तं द्वङ्गुलिपञ्जाय सक्का पप्पोतुमित्थिया ॥६०॥ इत्थिभावो नो किं कयिरा चित्तम्हि सुसमाहिते । आम्हि वत्तमानम्हि सम्मा धम्मं विपस्सतो ॥ ६१ ॥ सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो । एवं जानाहि पापिम निहतो त्वमसि अन्तक ॥६२॥ सोमा तिकनिपातो निट्ठितो ॥३॥ ४- चतुक्कनिपातो पुत्तो बुद्धस्स दायादो कस्सपो सुसमाहितो । पुब्बे निवासं यो वेदि सग्गापायञ्च पस्सति ॥ ६३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७ www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ थेरीगाथा अथ जातिक्खयं पत्तो अभिजावोसितो मनि । एताहि तीहि विज्जाहि तेविज्जो होति ब्राह्मणो ॥६४|| तथैव भद्दा कपिलानी ते विज्जा मच्चुहायिनी । धारेति अन्तिमं देहं जेत्वा मारं सवाहनं ॥६५।। दिस्वा आदीनवं लोके उभो पब्बजिता मयं । त्यम्ह खीणासवा दन्ता सीतिभूत म्ह निब्बुता ति ॥६६॥ भद्दा कपिलानी चतुक्कनिपातो निद्रुितो ५–पञ्चनिपातो पण्णवीसति वस्सानि यतो पब्बजिता अहं । अच्छरासंघातमत्तं पि चित्तस्सुपसमज्झगं ॥६७॥ अलद्धा चेतसो सन्ति कामरागे न वस्सुता । बाहा पगयह कन्दन्ती विहारं पाविसि अहं ।।६८॥ सा भिक्खुनि उपागच्छि या मे सद्धायिका अहु ।' सा मे धम्मं अदेसेसि खन्धायतनधातुयो ॥६९।। तस्सा धम्म सुणित्वान एकमन्ते उपाविसि । पुब्बेनिवासं जानामि दिब्बचक्खू विसोधितं ॥७०।। चेतो परिच्च जाणञ्च सोतधातु विसोधिता । इद्धि पि मे सच्छिकता पत्तो मे आसवक्खयो । छ मे ' भिजा सच्छिकता कतं बुद्धस्स सासनं ॥७१।। अञ्जतरा भिक्खुनी अपनाता मत्ता वण्णेन रूपेन सोभग्गेन यसेन च । योब्बनेन चुपत्थद्धा अञा सुमतिमञि'हं ॥७२॥ विभूसेत्वा इमं कायं सुचित्तं बालालपनं । अट्ठासिं वेसिद्वारम्हि लुद्दो पासमिवोड्डिय ॥७३॥ पिलन्धनं विदंसेन्ती गुय्हं पकासिकं बहुँ । अकासि विविधं मायं उज्जग्धन्ती बहं जनं ॥७४।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ पञ्चनिपातो साज्ज पिण्डं चरित्वान मण्डा संघाटिपारुता । निसिन्ना रुक्खमूलम्हि अवितक्कस्स लामिनी ॥७५।। सब्बे योगा समुच्छिन्ना ये दिब्बा ये च मानुसा । खेपेत्वा आसवे सब्बे सीतिभूत म्हि निब्बुता ॥७६॥ विमला पुराणगणिका अयोनिसोमनसिकारा कामरागेन अद्दिता । अहोसिं उद्घटा पुब्बे चित्ते अवसवत्तिनि ॥७७॥ परियुट्ठिता किलेसेहि सुखसज्ञानुवत्तिनी । समं चित्तस्स नालभिं रागचित्तवसानुगा ॥७८।। किसा पण्डु विवण्णा च सत्त वस्सानि चारि'हं । नाहं दिवा वा रत्तिं वा सुखं विन्दि सुदुक्खिता ॥७९॥ ततो रज्जु गहेत्वान पाविसि वनमन्तरं । वरं मे इध उब्बन्धं यञ्च हीनं पुनाचरे ॥८॥ दळहपासं करित्वान रुक्खसाखाय बन्धिय । पक्खिपि पासं गीवायं अथ चित्तं विमुच्चि मे ॥८॥ सीहा आतुरं असुचि पूर्ति पस्स नन्दे समुस्सयं । असुभाय चित्तं भावेहि एकग्गं सुसमाहितं ॥८२।। यथा इदं तथा एतं यथा एतं तथा इदं । दुग्गन्धं पूतिकं वाति बालानं अभिनन्दितं ॥८३॥ एवं एतं अवेक्खन्ती रत्तिन्दिवमतन्दिता । ततो सकाय पञ्जाय अभिनिब्बिज्ज दक्खिसं ॥८४॥ तस्सा मे अप्पमत्ताय विचिनन्तिय योनिसो । यथाभूतं अयं कायो दिट्ठो सन्तरवाहिरो ॥८५॥ अथ निब्बिन्दहं काये अज्झत्तञ्च विरज्जहं । अप्पमत्ता विसंयुत्ता उपसन्तम्हि निब्बुता ॥८६॥ नन्दा अग्गिं चन्दञ्च सुरियञ्च देवता च नमस्सि 'ह। नदीतित्थानि गन्त्वान उदकं ओरुहामि 'हं ॥८७।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ १० ] थेरीगाथा बहूवतसमादाना अड्ढं सीसस्स ओलिखि। छमाय सेय्यं कप्पेमि रत्तिभत्तं न भुजि 'हं ॥८८॥ विभूसमण्डनरता न्हापनुच्छादनेहि च।। उपकासि इमं कायं कामरागेन अद्दिता ॥८९।। ततो सद्ध लभित्वान पब्बजि अनगारियं । दिस्वा कायं तथाभूतं कामरागं समूहतो ॥९०॥ सब्बे भवा समुच्छिन्ना इच्छा च पत्थना पि च । सब्बयोगविसंयुत्ता सन्ति पापुणिं चेतसो ॥९॥ नन्दुत्तरा थेरी सद्धाय पब्बजित्वान अगारस्मा अनगारियं । विचरि 'हं तेन तेन लाभसक्कारउस्सुका ॥९२॥ रिञ्चित्वा परमं अत्थं हीनमत्थं असेवि 'ह। किलेसानं वसं गन्त्वा सामञत्थं निरज्जि 'हं ॥९३॥ तस्सा मे अहु संवेगो निसिन्नाय विहारके। उम्मग्गपटिपन्नम्हि तण्हाय वसमागता ॥९४॥ अप्पकं जीवितं मयहं जरा ब्याधि च मद्दति । पुण्यं भिज्जति कायो न मे कालो पमज्जितुं ॥९५।। यथाभूतमपेक्खन्ती खन्धान उदयब्बयं । विमुत्तचित्ता उट्ठासि कतं बुद्धस्स सासनं ॥९६॥ मित्तकाली अगारस्मि वसन्ती 'हं धम्म सुत्वान भिक्खुनो। अद्दसं विरजं धम्मं निब्बानपदमच्चुतं ॥९७।। साहं पुत्तधीतरञ्च धनधाञच छड्डिय । केसे छेदापयित्वान पब्बजि अनगारियं ।।९८॥ सिक्खमाना अहं सन्ति भावेन्ती मगमञसं । पहासिं रागदोसञ्च तदेकट्ठे च आसवे ॥९९॥ भिक्खुनी उपसम्पज्ज पुब्बजाति अनुस्सरिं। दिब्बच विसोधितं विमलं साधु भावितं ॥१०॥ सङखारे परतो दिस्वा हेतुजाते पलोकिने । पहासिं आसवे सब्बे सीतिभूतम्हि निब्बुता ॥१०१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ पञ्चनिपातो [ ११ सकुला दस पुत्ते विजायित्वा अस्मि रूपसमुस्सये । ततो 'हं दुब्बला जिण्णा भिक्खुनि उपसमि ॥१०२।। सा मे धम्ममदेसेसि खन्धायतनधातुयो। तस्सा धम्म सुणित्वान केसे छेत्वान पबजि ॥१०३।। तस्सा मे सिक्खमानाय दिब्बचक्खं विसोधितं । पुब्बेनिवासं जानामि यत्थ मे वसितं पुरे ॥१०४॥ अनिमित्तञ्च भावेमि एकग्गा सुसमाहिता । अनन्तराविमोक्खासिं अनुपादाय निब्बुता ॥१०५।। पञ्चक्खन्धा परिझाता तिट्ठन्ति छिन्नमूलका। ठितिवत्थुजनेज म्हि नत्थि दानि पुनब्भवो ॥१०६।। सोणा लुनकेसी पड़कधारी एकसाटी पूरे चरि। अवज्जे वज्जमतिनी वज्जे चावज्जदस्सिनी ॥१०७।। दिवाविहारा निक्खम्म गिज्झकूटम्हि पब्बते । अदृसं विरजं बुद्धं भिक्खुसयपुरक्खतं ॥१०८॥ निहच्च जानुं वन्दित्वा सम्मुखा पञ्जलि अहं । एहि भद्दे ति अवच सा मे आसूपसम्पदा ॥१०९॥ चिण्णा अङ्गा च मगधा वज्जी कासी च कोसला। अनणा पण्णासवस्सानि रटुपिण्डं अभुजि 'हं ॥११०॥ पुझंच पसविं बहुं सप्पो वतायमुपासको। यो भद्दाय चीवरमदासि मुत्ताय सब्बगन्धेहि ।।११।। भद्दा पुराणनिगराठी नङगलेहि कसं खेत्तं बीजानि पवपं छमा । पुत्तदारानि पोसेन्ता धनं विदन्ति मानवा, ॥११२।। किमहं सीलसम्पन्ना सत्थुसासनकारिका । निब्बानं नाधिगच्छामि अकुसीता अनुडता ॥११३॥ पादे पक्खालयित्वान उदके सुकरोमहं। पादोदकञ्च दिस्वान थलतो निन्नमागतं । ततो चित्तं समाधेमि अस्सं भद्रं व जानियं ॥११४।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ १२ ] थेरीगाथा ततो दीपं गत्वान विहारं पाविसि अहं । सेय्यं ओलोकयित्वान मञ्चकम्हि उपाविसिं ॥ ११५ ॥ ततो सूचि गहेत्वान वट्टि ओकस्सयामहं । पदीपस्सेव निब्बानं विमोक्खो अहु चेतसो ।। ११६ ।। पटाचारा मुसलानि गहेत्वान घञ्ञ कोट्टेन्ति मानवा पुत्तदारानि पेसेन्ता धनं विन्दन्ति मानवा ॥ ११७ ॥ करोथ बुद्धसासनं यं कत्वा नानुतप्पति । खिप्पं पादानि धोवित्वा एकमन्ते निसीदथ । चेतोसमथमनुयुत्ता करोथ बुद्धसासनं ॥ ११८ ॥ तस्सा ता वचनं सुत्वा पटाचाराय सासनं । पादे पक्खालयित्वान एकमन्तं उपाविसुं । चेतोसमथमनुयुत्ता अकंसु बुद्धसासनं ॥ ११९ ॥ रतिया पुरिमे यामे पुब्बजाति अनुस्सरं । रतिया मज्झिमे यामे दिब्बचक्खु विसोधयुं ॥ रतिया पच्छिमे यामे तमोखन्धं पादालयं ॥ १२० ॥ उट्ठा पादे वन्दिसु कता ते अनुसासनी । इन्दं व देवा तिदसा संगामे अपराजितं । पुरक्खित्वा विहिस्साम तेविज्ज म्हा अनासवा ॥ १२१ ॥ एतिमा तिसमत्ता थेरीभिक्खुनियो पटाचराय सन्तिके अ ब्याकंसु ॥ दुग्गताहं पुरे आसिं विधवा च अपुत्तिका । विना मित्तेहि जातीहि भत्तचोळस्स नाधिगं ॥ १२२ ॥ पत्तं दण्डं च गण्हित्वा भिक्खमाना कुला कुलं । सीतुण्हेन च डयूहन्ति सत्त वस्सानि चारि 'हं ॥ १२३ ॥ भिक्खुनिं पुन दिस्वान अन्नपानस्स लाभिनिं । उपसंकम्म अवोचं पब्बजि अनगारियं ॥ १२४ ॥ सा च मं अनुकम्पाय पब्बाजेसि पटाचारा । ततो मं ओवदित्वान परमत्ये नियोजयि ॥ १२५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ५ www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ ६] छनिपातो तस्साहं वचनं सुत्वा अकासि अनुसासनिं । अमोघो अय्याय ओवादो तेविज्जम्हि अनासवा ॥ १२६ ॥ चन्दा पञ्चनिपातो समत्तो ६ - छनिपातो यस्स मग्गं न जानासि आगतस्स गतस्स वा । तं कुतो आगतं पुत्तं मम पुत्तो ति रोदसि ॥ १२७॥ मग्गं च खोस्स जानासि आगतस्स गतस्स वा । न नं समनुसोचेसि एवं धम्मा हि पाणिनो ॥१२८॥ अयाचितो ततो 'गच्छि अननुज्ञातो इतो गतो । कुतो पि नून आगन्त्वा वसित्वा कतिपाहकं ॥ १२९ ॥ इतो पि अनागतो ततो अन गच्छति । पेतो मनुस्सरूपेन संसरन्तो गमिस्सति । यथागतो तथा गतो का तत्थ परिदेवना ॥ १३० ॥ अब्बूहि वत मे सल्लं दुद्दसं हृदयनिस्सितं । या मे सोकपरेताय पुत्तसोकं व्यपानुदि ॥१३१॥ साज्ज अब्बूळ्हसल्लाहं निच्छाता परिनिब्बुता । बुद्ध धम्मञ्च संघञ्च उपेमि सरणं मुनिं ।। १३२ ।। पञ्चसता पटाचारा पुत्तसोकेनहं अट्टा खित्तचित्ता विसञ्जिनी । नग्गा पकिण्णकेसी च तेन तेन विचारि 'हं ॥ १३३ ॥ वीथिकारकूटेसु सुसाने रथियासु च । अर्चारि तीणि वस्सानि खुप्पिपासा समप्पिता ॥ १३४॥ अथद्दसानि सुगतं नगरं मिथिलं गतं । अदन्तानं दमेतारं सम्बुद्धं अकुतोभयं ।।१३५॥ सं चित्तं पटिलद्धानं वन्दित्वान उपाविसि । सो मे धम्ममदेसेसि अनुकम्पाय गोमतो ॥१३६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १३ www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ १४ ] थेरीगाथा [६ तस्स धम्म सुणित्वान पब्बजि अनगारियं । युञ्जन्ति सत्थु वचने सच्छाकासि पदं सिवं ॥१३७॥ सब्बे सोका समुच्छिन्ना पहीना एतदन्तिका। परिझाता हि मे वत्थू यतो सोकान सम्भवो ॥१३८।। वासिट्ठी दहरा तुवं रूपवती अहं पि दहरो युवा । पञ्चङगिकेन तुरियेन एहि खेमे रमामसे ॥१३९।। इमिना पूतिकायेन आतुरेन पभङगुना। अद्दियामि हरायामि कामतण्हा समूहता ॥१४०॥ सत्तिसूलूपमा कामा खन्धानं अभिकुट्टना। यं त्वं कामरति सि अरति दानि सा ममं ॥१४१।। सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो । एवं जानाहि पापिम निहतो त्वमसि अन्तक ॥१४२।। नक्खत्तानि नमस्सन्ता अग्गि परिचरं वने । यथाभुच्च अजानन्ता बाला सुद्धि अमाथ ॥१४३॥ अहञ्च खो नमस्सन्ती सम्बुद्धं परिसुत्तमं । परिमुत्ता सब्बदुक्खेहि सत्थु सासनकारिका ॥१४४।। खेमा अलंकता सुवसना मालिनी चन्दनोक्खिता। सब्बाभरणसञ्छन्ना दासीगणपुरक्खता ॥१४५॥ अन्नं पानं च आदाय खज्जं भोज्जं अनप्पकं । गेहतो निक्खमित्वान उय्यानमभिहारयिं ॥१४६।। तत्थ रमित्वा कीळित्वा आच्छन्सी सकं घरं । विहारं दक्खि पार्विसि साकेते अञ्जनं वनं ॥१४७॥ दिस्वान लोकपज्जोतं वन्दित्वान अपाविसि । सो में धम्म अदेसेसि अनुकम्पाय चक्खुमा ॥१४८॥ सुत्वा च खो महेसिस्स सच्चं सुप्पटिविज्झहं । तत्थेव विरजं धम्म फुसयिं अमतं पदं ॥१४९।। ततो विज्ञातसद्धम्मा पब्बजि अनगारियं । तिस्सो विज्जा अनुपत्ता अमोघं बुद्धसासनं ॥१५०।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ ६] छनिपातो सुजाता उच्चे कुले अहं जाता बहुवित्ते महद्धने । वण्णरूपेन सम्पन्ना धीता मज्झस्स अत्रजा ॥ १५१ ॥ पत्थिता राजपुतेहि सेट्ठिपुत्तेहि गिज्झिता । पितु मे पेसयि दूतं देथ मय्हं अनोपमं ।। १५२॥ यत्तकं तुलिता एसा तुय्हं धीता अनोपमा । ततो अट्टगुणं दस्सं हिर रतनानि च ।। १५३ ।। साहं दिस्वान सम्बुद्धं लोकजेठं अनुत्तरं । तस्स पादानि वन्दित्वा एकमन्तं उपाविसि ॥ १५४ ॥ सो मे धम्ममदेसेसि अनुकम्पाय गोतमो । निसिन्ना आसने तस्मि फुसयि ततियं फलं ।। १५५।। ततो केसान छेत्वान पब्बजि अनगारियं । साज्ज मे सत्तमी रत्ति यतो तण्हा विसोसिता ।। १५६ ।। अनोपमा बुद्ध वीर नमो त्यत्थु सब्बसत्तानमुत्तम । यो हं दुक्खा पमोचेसि अञ्ञञ्च बहुकं जनं ॥ १५७ ॥ सब्बदुक्खं परिञ्ञातं हेतुतहा विसोसिता । अरिङ्गको मग्गो निरोधो फुसितो मया ॥ १५८॥ माता पुत्तो पिता भाता अय्यिका च पुरे अहं । यथाभुच्वमजानन्ति संसरि 'हं अनिब्बिसं ।। १५९॥ दिट्ठो हि मे सो भगवा अन्तिमो 'यं समुस्सयो । विक्खीणो जातिसंसारो नत्थि दानि पुनब्भवो ॥ १६०॥ आरद्धविरिये पहितत्ते निच्चं दळ्हपरक्कमे । समग्गे सावके पस्स एसा बुद्धान वन्दना ॥१६१ ॥ बहूनं वत अत्थाय माया जनयि गोतमं । ब्याधिमरणतुन्नानं दुक्खक्खन्धं ब्यापानुदि ॥ १६२ ॥ महापापती गोतमी गुत्ते यदत्थं पब्बज्जा हित्वा पुत्तं समुस्सयं । तमेव अनुब्रूहि मा चित्तस्स वसं गमि ॥ १६३॥ २ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १५ www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ १६ ] थेरीगाथा चित्तेन वञ्चिता सत्ता मारस्स विसये रता । अनेकजातिसंसारं सन्धावन्ति अवि ।। १६४॥ कामच्छन्दञ्च व्यापाद सक्कायदिद्विमेव च । सीलब्बतपरामासं विचिकिञ्च पञ्चमं ।। १६५ ।। संयोजनानि एतानि पजहित्वान भिक्खुनि । ओरम्भागमनीवानी नविदं पुनरेहिसि ॥ १६६॥ रागं मानं अविज्जञ्च उद्धच्चञ्च विवज्जिय । संयोजनानि छत्वा न दुक्खस्सन्तं करिस्ससि ॥ १६७॥ खेपेत्वा जातिसंसारं परिज्ञाय पुनब्भवं । दिट्ठेव धम्मे निच्छाता उपसन्ता चरिस्ससि ।। १६८ ।। गुत्ता चतुखत्तुं पञ्चम्यतुं विहारा उपनिक्खमि । अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ॥ १६९ ॥ भिक्खुनि उपसङ्क्रम्म सक्कच्चं परिपुच्छहं । सा मे धम्ममदेसेसि धातुआयतनानि च ।। १७०॥ चत्तारि अरियसच्चानि इन्द्रियानि बलानि च । बोभङ्गदृङ्गिकं मग्गं उत्तमत्यस्स पत्तिया ॥ १७१ ॥ तस्साहं वचनं मुत्वा करोन्ती अनुसासनि । रतिया पुरिमे यामे पुब्वजातिमनुसरि ।। १७२ ।। रतिया मज्झिमे यामे दिव्यचव विसोधयि । रत्तिया पच्छिमे यामे तमोक्खन्धं पदालयि ॥ १७३ ॥ पीतिसुखेन च कार्य फरित्वा विहरि तदा । सत्तमिया पाद पसारेमि तमोक्खन्धं पदालिय ।। १७४ ॥ विजया निपातसम ७- सत्तनिपातो मुसलानि गहेत्वान धनं कोट्टेन्ति मानवा | पुत्तवारानि पोसेन्ता धनं विन्दन्ति मानवा ।। १७५ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ७ www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ सत्तनिपातो [ १७ घय्थ बुद्धसासने यं कत्वा नानुतप्पति । खिप्पं पादानि धोवित्वा एकमन्तं निसीदथ ॥१७६।। चित्तं उपट्ठपेत्वान एकग्गं सुसमाहितं । पच्चवेक्खथ सङखारे परतो न च अत्ततो ॥१७७।। तस्साहं वचनं सुत्वा पटाचारानुसासनि । पादे पक्खालयित्वान एकमन्ते उपाविसि ॥१७८।। रत्तिय्या पुरिमे यामे पुब्बजाति अनुस्सरि । रत्तिया मज्झिमे यामे दिब्बचक्खं विसोयिं ॥१७९॥ रत्तिया पच्छिमे याम तमोक्खन्धं पदालयिं । तेविज्जा अथ वुढामि कता ते अनुसासनी ॥१८०॥ सक्कं व देवा तिदसा सङगामे अपराजितं । पुरक्खित्वा विहिस्सामि तेविज्ज म्हि अनासवा ॥१८१।। उत्तरा सतिं उपटुपेत्वान भिक्खुनी भावितिन्द्रिया। पटिविझिं पदं सन्तं सद्भखारूपसमं सुखं ॥१८२।। किन्नु उद्दिस्स मुण्डा सि समणी विय दिस्ससि । न च रोचेसि पासण्डे किमिदं चरसि मोमुहा ॥१८३।। इतो बहिद्धा पासण्डा दिट्ठियो उपनिस्सिता । न ते धम्मं विजानन्ति न ते धम्मस्स कोविदा ॥१८४।। अत्थि सक्यकुले जातो बुद्धो अप्पटिपुग्गलो। सो मे धम्ममदेसेसि दिट्ठीनं समतिक्कम ॥१८५।। दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम । अरियटुङगिकं मग्गं दुक्खूपसमगामिनं ॥१८६॥ तस्साहं वचनं सुत्वा विहरि सासने रता। तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ।।१८७।। सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो। एवं जानाहि पापिम निहतो त्वमसि अन्तक ॥१८८॥ चाला सतीमती चक्खुमती भिक्खनी भांवितिन्द्रिया। पटिविझिं पदं सन्तं अकापूरिससेवितं ॥१८९॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ १८ ] थेरीगाथा [८ किं नु जाति न रोचेसि जातो कामानि भुञ्जति । भुजाहि कामरतियो माहु पच्छानुतापिनी ॥१९०॥ जातस्स मरणं होति हत्थपादान छेदनं । वधबन्धपरिक्लेसं जातो दुक्खं निगच्छति ॥१९॥ अत्थि सक्यकुले जातो सम्बुद्धो अपराजितो। सो मे धम्ममदेसेसि जातिया समतिक्कम ॥१९२॥ दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम । अरियट्ठङगिकं मग्गं दुक्खूपसमगामिनं ॥१९३।। तस्साहं वचनं सुत्वा विहरि सासने रता । तिस्सो विज्जा अनुपत्ता कतं बुद्धस्स सासनं ॥१९४।। सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो। एवं जानाहि पापिम निहतो त्वमसि अन्तक ।।१९५॥ उपचाला सत्तनिपात्तो समत्तो ८-अहनिपातो भिक्खुनी सालसम्पन्ना इन्द्रियेसु सुसंवुता। अधिगच्छे पदं सन्तं असेचनकमोजवं ॥१९६।। तावतिसा च यामा च तुसिता चापि देवता । निम्मानरतिनो देवा ये देवा वसवत्तिनो। तत्थ चित्तं पणिधेहि यत्थ ते वुसितं पुरे ॥१९७।। तावतिसा च यामा च तसिता चापि देवता। निम्मानरतिनो देवा ये देवा वसवत्तिनो ॥१९८।। कालं कालं भवा भवं सक्कायस्मि पुरक्खता। अवीतिवत्ता सक्कायं जातिमरणसारिनो ॥१९९॥ सब्बो आदीपितो लोको सब्बो लोकी परिदीपितो। सब्बो पज्जलितो लोको सब्बो लोको पकम्पितो ॥२०॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ ९] नवनिपातो अकम्पितं अतुलियं अपुयुज्जनसेवितं । बुद्धो धम्मं मे देसेसि तत्थ मे निरतो मनो ॥ २०१ ॥ तस्साहं वचनं सुत्वा विहरि सासने रता । तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ॥ २०२ ॥ सब्वत्थ विहता नन्दि तमोक्खन्धो पदालितो । एवं जानाहि पापिम निहतो त्वमसि अन्तक ॥२०३॥ सीसूपचाला अठटनिपातो समत्तो ६- नवनिपातो मा सु ते वड्ढ लोकम्हि वनथो अहु कुदाचनं । मा पुत्तक पुनपुन अहु दुक्खस्स भागिमा ॥ २०४ ॥ सुखं हि वड मुनयो अनेजा छिन्नसंसया । सीतिभूता दमप्पत्ता विहरन्ति अनासवा ॥ २०५ ॥ तेहानुचिष्णं इसीभि मग्गं दस्सनपत्तिया । दुक्खस्सन्तकिरियाय त्वं वड्ढ अनुब्रूहय ॥ २०६॥ विसारदा व भणसि एतमत्थं जनेत्ति मे । मञ्जामि नून मामिके वनथो तेन विज्जति ॥२०७॥ ये केचि वढ्ढ सखारा हीनउव्कट्ठमज्झिमा । अणु पि अणुमतो पि वनयो मे न विज्जति ॥ २०८ ॥ सब्बे में आसवा खीणा अप्पमत्तस्स झायतो । तिस्सो विज्जा अनुपत्ता कतं बुद्धस्स सासनं ॥ २०९ ॥ उळारं वत में माता पतोदं समवस्सरि । परमत्यसञ्जिता गाया यथापि अनुकम्पिका || २१०॥ तस्साहं वचनं सुत्वा अनुसिद्धिं जनेत्तिया । धम्मसंवेगमापादि योगक्खेमस्स पत्तिया ॥ २११ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १९ www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ २० ] थेरीगाथा [१०।११ सो 'ह पधानपहितत्तो रन्तिन्दिवमतन्दितो। मातरा चोदितो सन्तो अफुसि सन्तिमुत्तमं ॥२१२।। वड्ढमाता नवनिपातो समत्तो १०-एकादसनिपातो कल्याणमित्तता मुनिना लोकं आदिस्स वण्णिता । कल्याणमित्त भजमानो अपि बालो पणितो अस्स ॥२१३॥ भजितब्बा सप्पुरिसा पञ्जा तथा पवड्ढति भजन्तानं । भजमानो सप्पुरिसे सब्बेहि पि दुक्खे मुच्चेय ॥२१४॥ दुक्खञ्च विजानेय्य दुक्खस्स च समुदयं । निरोधञ्च अट्टङगिकं मग्गं चत्तारि अरियसच्चानि ॥२१५।। दुक्खो इत्थिभावो अक्खातो पुरिसदम्मसारथिना । सपत्तिकं पि दुक्खं अप्पेकच्चा सकि विजातायो ।॥२१६।। गले अपकन्तति सुखुमालिनियो विसानि खादन्ति । जनमारकमज्झगता उभो पि ब्यसनानि अनुभोन्ति ॥२१७॥ उपविजञ्ज्ञा गच्छन्ति अहसाहं पति मतं पन्थे । विजायित्वान अप्पत्ताहं सकं गेहं ॥२१८॥ द्वे पुत्ता कालङकता पति च पन्थे मतो कपणिकाय । माता पिता च भाता च डयहन्ति एकचितकायं ।।२१९।। खीणकुलीने कपणे अनुभूतं ते दुक्खं अपरिमाणं । अस्सु च ते पवत्तं बहूनि जाति सहस्सानि ॥२२०॥ पस्सिं तं सुसानमज्झे अथो पि खादितानि पुत्तमंसानि । हतकुलिका सब्बगरहिता मतपतिका अमतमधिगच्छिं ॥२२१॥ भावितो मे मग्गो अरियो अट्रडगिको अमतगामी । निब्बानं सच्छिकतं धम्मादासं अपेक्खि 'हं ॥२२२।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ ११११२ ] द्वादसनिपातो [ २१ अहं अह्मि कन्तसल्ला ओहितभारा कतं मे करणीयं । किसागोतमी थेरी सुविमुत्तचित्ता इमं भणी ति ॥२२३।। किसा गोतमी एकादस निपातो समत्तो ११-द्वादसनिपातो उभो माता च धीता च मयं आसं सपत्तियो । तस्सा मे अहु संवेगो अब्भुतो लोमहंसनो ॥२२४।। धिरत्थु कामा असुची दुग्गन्धा बहुकण्टका । यथा माता च धीता च सभरिया मयं अहं ॥२२५॥ कामेस्वादीनवं दिस्वा नेक्खम्म दळहखेमतो। सा पब्बजि राजगहे अगारस्मा अनगारियं ॥२२६॥ पुब्बेनिवासं जानामि दिब्बचक्ख विसोधितं । चेतो परिच्च जाणञ्च सोतधातु विसोधिता ।।२२७॥ इद्धि पि मे सच्छिकता पत्तो मे आसवक्खयो। छ मे अभिजा सच्छिकता कतं बद्धस्स सासनं ॥२२८॥ इद्धिया अभिनिम्मित्वा चतुरस्सं रथं अहं ।। बुद्धस्स पादे वन्दित्वा लोकनाथस्स सिरीमतो ॥२२९॥ सुपुप्फितग्गं उपगम्म पादपं एका तुवं तिट्ठसि रुक्खमूले । न चापि ते दुतियो अत्थि कोचि न त्वं बाले भायसि धुत्तकानं ॥२३०॥ सतं सहस्सानं पि धुत्तकानं समागता एदिसका भवेय्यु । लोकं न इजे न पि सम्पवेधे किं मे तुवं मार करिस्सस' एको ॥२३॥ एसा अन्तरधायामि कुच्छिं वा पविसामि ते । भमुकन्तरे तिट्ठामि तिट्ठन्तिं मं न दक्खिसि ॥२३२।। चित्तम्हि वसीभूता 'हं इद्धिपादा सुभाविता। छ में अभिजा सच्छिकता कतं बुद्धस्स सासनं ॥२३३॥ सत्तिसूलपमा कामा खन्धान अधिकुट्टना । यं त्वं कामरतिं ब्रूसि अरति दानि सा मम ॥२३४॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ २२] थेरीगाथा [१२।१६ सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो। एवं जानाहि पापिम निहतो त्वमसि अन्तका ति ॥२३५।। उप्पलवण्णा द्वादस निपातो समत्तो १२-सोलसनिपातो उदकहारी अहं सीते सदा उदकमोतरि । अय्यानं दण्डभयभीता वाचादोसभयद्दिता ॥२३६।। कस्स ब्राह्मण त्वं भीतो सदा उदकमोतरि । वेधमानेहि गत्तेहि सीतं वेदयसे भुसं ॥२३७।। जानन्ती च तुवं भोति पुण्णिके परिपुच्छसि । करोन्तं कुसलं कम्मं रुधन्तं कम्म पापकं ।।।२३८॥ यो च बुड्ढो वा दहरो वा पापकम्म पकूब्बति । उदकाभिसेचना सो पि पापकम्मा पमुच्चति ॥२३९।। को नु ते इदमक्खासि अजानन्तस्स अजानतो। उदकाभिसेचना नाम पापकम्मा पमुच्चति ॥२४०॥ सग्गं नून गमिस्सन्ति सब्बे मण्डुककच्छपा । नागा च संसुमारा च ये चञ उदकेचरा ॥२४१॥ ओरब्भिका सूकरिका मच्छिका मिगबन्धका। चोरा च वज्झघाता च ये चने पापकम्मिनो। उदकाभिसेचना ते पि पापकम्मा पमुच्चरे ॥२४२।। स चे इमा नदियो ते पापं पुब्बेकतं वहेय्युं । पुशं पिमा वहेय्य तेन त्वं परिबाहिरो अस्स ॥२४३।। यस्स ब्राह्मण त्वं भीतो सदा उदकमोतरि । तमेव ब्रह्म माकासि मा ते सीतं छविं हने ।।२४४।। कुमम्गं पटिपन्नं मं अरियमग्गं समानयि । उदकाभिसेचनं सोति इमं साटं ददामि ते ॥२४५।। तुय्हेव साटको होतु नाहमिच्छामि साटकं । स चे भायसि दुक्खस्स स चे ते दुक्खमप्पियं ॥२४६।। Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ १३।२० ] वीसतिनिपातो [ २३ मा कासि पापकं कम्मं आवि वा यदि वा रहो। सचे च पापकं कर्म करिस्ससि करोसि वा ॥२४७।। न ते दुक्खापमुत्यत्थि उपेच्चापि पलायतो। सचे भायसि दुक्खस्स स चे ते दुक्खमप्पियं ॥२४८॥ उपेहि बुद्धं सरणं धम्म सङघञ्च तादिनं । ' समादिया हि सीलानि तन्ते अत्थाय हेहिति ॥२४९।। उपेमि बुद्धं सरणं धम्म सङ्घञ्च तादिनं । समादियानि सीलानि तं मे अत्थाय हेहिति ॥२५॥ ब्रह्मबन्धु पुरे आसिं अज्जम्हि सच्चं ब्राह्मणो । तेविज्जो वेदसम्पन्नो सोत्तियो चम्हि न्हातको ॥२५१॥ पुगिणका सोलसनिपातो समत्ता १३-वीसतिनिपातो कालका भमरवण्णसदिसा वेल्लितग्गा मम मुद्धजा अहुं। ते जराय साणवाकसदिसा सच्चवादि वचनं अनाथा ॥२५२॥ वासितो व सुरभिकरण्डको पुप्फपूरं मम उत्तमङ्गभु । तं जराय ससलोमगन्धिकं सच्चवादिवचनं अनाथा ॥२५३॥ काननं व सहितं सुरोपितं कोच्छसूचिविचितग्गसोभितं । तं जराय विरळं तहिं तहिं सच्चवादिवचनं अनाथा ॥२५४।। सण्हगन्धकसुवण्णमण्डितं सोभते सु वेणिहि अलङकतं । तं जराय खलति सिरं कतं सच्चवादिवचनं अनाथा ॥२५५।। चित्तकारसुकता व लेक्खिता सोभते सु भमुका पुरे मम । ता जराय वलिहि पलम्बिता सच्चवादिवचनं अनाथा ॥२५६।। भस्सरा सुरुचिरा यथा मणि नेत्ताहेसुं अभिनालमायता । ते जरायभिहता न सोभते सच्चवादिवचनं अनाथा ॥२५७।। सण्हतुङगसदिसी च नासिका सोभते सूअभियोब्बनं पटि । सा जराय उपकूलिता विय सच्चवादिवचनं अनाथा ॥२५८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ २४ ] थेरीगाथा [ १३।२० कडकणं व सुकतं सुनिट्ठितं सोभते सु मम कण्णपाळियो पुरे । ता जराय वलिहिपलम्बिता सच्चवादिवचनं अनाथा ॥२५९।। पत्तलिमाकुलवण्णसदिसा सोभते सु दन्ता पुरे मम । ते जराय खण्डा यवपीतका सच्चवादिवचनं अनाथा ॥२६०।। काननस्मि वनसण्डचारिणी कोकिला व मधुरं निकृजितं । तं जराय खलितं तहिं तहिं सच्चवादिवचनं अनजथा ॥२६॥ सण्हकम्पुरी व सुप्पमज्जिता सोभते सु गीवा पुरे मम । सा जराय भग्गा विनासिता सच्चवादिवचनं अनाथा ।।२६२।। वट्टपलिघसदिसोपमा उभो सोभते सु बाहा पुरे मम । ता जराय यथा पाटली दुब्बलिका सच्चवादिवचनं अनाथा ।।२६३।। सण्हमुद्दिकासुवण्णमण्डिता सोभते सु हत्था पुरे मम । ते जराय यथा मूलमूलिका सच्चवादिवचनं अनाथा ॥२६४॥ पीनवट्टपहितुग्गता उभो सोभते सु थनका पुरे मम । ते रिन्दी व लम्बन्ते 'नोदका सच्चवादिवचनं अनाथा ॥२६५।। कञ्चनस्स फलकं व सुमठें सोभते सु कायो पुरे मम ।। सो वलिहि सुखुमाहि ओततो सच्चवादिवचन अनाथा ॥२६६।। नागभोगसदिसोपमा उभो सोभते सु ऊरू पुरे मम । ते जराय यथा वेळुनाळियो सच्चवादिवचनं अनाथा ॥२६७।। सण्हनूपुरसुवण्णमण्डिता सोभते सु जङ्घा पुरे मम । ता जराय तिलदण्डकारिव सच्चवादिवचनं अनाथा ॥२६८।। तूलपुण्णसदिसोपमा उभो सोभते सु पादा पुरे मम । ते जराय फुटिका वलीमता सच्चवादिवचनं अनाथा ॥२६९।। एदिसो अहु अयं सम्मुस्सयो जज्जरो बहुदुक्खानमालयो। सो 'पलेपपतितो जरागतो सच्चवादिवचनं अनाथा ॥२७॥ अम्बपाली समणा ति भोति मं विपस्सि समणा ति पटिबुज्झसि । समणानमेव कित्तेसि समणी नून भविस्ससि ॥२७॥ विपुलं अन्नञ्च पानञ्च समणानं पवेच्छसि । रोहिणि दानि पुच्छामि केन ते समणा पिया ॥२७२।। www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ १३।२० ] वीसतिनिपातो [ २५ अकम्मकामा अलसा परदत्तोपजीविनो। आसंसुका सादुकामा केन ते समणा पिया ॥२७३।। चिरस्सं वत मन्ताता समणानं परिपुच्छसि । तेसं ते कित्तयिस्सामि पञ्जासीलपरक्कम ॥२७४॥ कम्मकामा अनलसा कम्मसेट्ठस्स कारका। रागं दोसं पजहन्ति तेन मे समणा पिया ॥२७५।। तीणि पापस्स मूलानि धुनन्ति सुचिकारिनो। सब्बपापं पहीनेसं तेन मे समणा पिया ॥२७६।। कायकम्म सुचि नेसं वचीकम्मञ्च तादिसं। मनोकम्मं सुचि नेसं तेन मे समणा पिया ॥२७७॥ विमला संखमुत्ता 'व सुद्धा सन्तरबाहिरा। पुण्णा सुक्कान धम्मानं तेन मे समणा पिया ॥२७८॥ बहुस्सुता धम्मद्धरा अरिया धम्मजीविनो। अत्थं धम्मञ्च देसेन्ति तेन मे समणा पिया ॥२७९।। बहुस्सुता धम्मद्धरा अरिया धम्मजीविनो। एकग्गचित्ता सतिमन्तो तेन मे समणा पिया ॥२८०।। दूरङगमा सतिमन्तो मन्तभाणी अनुद्धता। दुक्खस्सन्तं पजानन्ति तेन मे समणा पिया ॥२८१।। यम्हा गामा पक्कमन्ति न विलोकेन्ति किञ्चनं । अनपेक्खा 'व गच्छन्ति तेन मे समणा पिया ॥२८२।। न ते सं कोठे ओसेन्ति न कुम्भिं न कळोपियं । परिनिट्ठितमेसाना तेन मे समणा पिया ॥२८३॥ न ते हिरङ्गं गण्हन्ति न सुवण्णं न रूपियं । पच्चुप्पन्नेन यापेन्ति तेन मे समणा पिया ॥२८४॥ नानाकुला पब्बजिता नाना जनपदेहि च । अञ्जमशं पियायन्ति तेन मे समणा पिया ॥२८५।। अत्थाय वत नो भोति कुले जाता सि रोहिणि । सद्धा बुद्धे च धम्मे च सधे च तिब्बगारवा ॥२८६।। तुवं हेतं पजानासि पुञक्खेतं अनुत्तरं । अम्हं पि एते समणा पटिगण्हन्ति दक्खिणं । पटिद्वितो हेत्थ यो विपुलो नो भविस्सति ॥२८७।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ २६ ] थेरीगाथा सचे भासि दुक्खस्स सचे ते दुक्खमप्पियं । उपेहि बुद्धं सरणं धम्मं सदपञ्च तादिनं । समादियाहि सीलानि तन्ते अत्थाय हेहिति ॥ २८८|| उपेमि बुद्धं सरणं धम्मं सदयञ्च तादिनं । समादियामि सीलानि तं मे अत्थाय हेहिति ॥ २८९ ॥ ब्रह्मबन्धु पुरे आसि सो इदानि "म्हि ब्राह्मणो । तेविज्जो सोत्तियो चम्हि वेदगू चम्हि न्हातको ॥ २९०॥ रोहिणी लट्ठत्यो पुरे आसि सो दानि मिगलुदको । आसाय पलिपा घोरा नासविख पारमेतसे ।। २९१ ।। सुमत्तं मं मनमाना चापा पुत्तमतोसवि । चापाय बन्धनं छेत्वा पयजिस्सं पुनो-महं ।। २९२ ।। मा मे कुज्झ महावीर मा मे कुज्झ महामुनि । न हि कोधपरेतस्स सुद्धि अस्थि कुतो तपो ॥ २९३ ॥ पक्कामिस्सञ्च नालातो को ध नालाय वच्छति । बन्धन्ति इत्यिरूपेन समणे धम्मजीविनो ।। २९४ ।। एहि काळ निवत्तस्सु भुञ्जकामे यथापुरे । अहञ्च ते वसीकता ये च मे सन्ति जातका ॥ २९५॥ एत्तोच्वेव चतुब्भागं यथा भाससि तं चापे । तयि रत्तस्स पोसस्स उळारं वत तं सिया ।। २९६ ।। 'काळ' डिगनि व तक्कारि पुष्पितं गिरिमुद्धनि । फुल्लं दालिकल व अन्तोदीपे व पाटलि ।। २९७॥ हरिचन्दनलिताडिंग कासिकुत्तमधरिनि । तं मं रूपवति सन्ति कस्स ओहाय गच्छसि ॥ २९८॥ साकुन्तिको व सकुणि यथा बन्धितुमिच्छति । आहरिमेन रूपेन न मं त्वं बाधयिस्ससि ||२९९॥ इमं च मे पुत्तफलं काळ उप्पादितं तया । तं मं पुत्तवत सन्ति कस्स ओहाय गच्छसि ॥ ३०० ॥ जहन्ति पुत्ते सप्पञ्ञा ततो जाती ततो धनं । पब्बजन्ति महावीरा नागो छत्वा व बन्धनं ॥ १०१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १३/२० www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ १३।२० ] वीसतिनिपातो [ २७ इदानि ते इमं पुत्तं दण्डेन छुरिकाय वा ।। भूमियं व निसुम्भेय्यं पुत्तसोका न गच्छसि ॥३०२॥ सचे पुत्तं सिगालानं कुक्कुरानं पदाहिसि । न मं पुत्तकते जम्मि पुनरावत्तयिस्ससि ॥३०३।। हन्द खो दानि भद्दन्ते कुहि काळ गमिस्ससि । कतमं गामं निगमं नगरं राजधानियो ॥३०४॥ अहुम्ह पुब्बे गणिनो असमणा समणमानिनो। गामेन गामं विचरिम्ह नगरे राजधानियो ॥३०५।। एसो हि भगवा बुद्धो नदि नेरञ्जरं पति । सब्बदुक्खप्पहानाय धम्म देसेसि पाणिनं तस्साहं सन्तिके गच्छं सो मे सत्था भविस्सति ॥३०६।। वन्दनं दानि वज्जासि लोकनाथं अनुत्तरं । पदक्खिणञ्च कत्वान आदिसेय्यासि दक्खिणं ॥३०७।। एतं खो लब्भमम्हेहि यथा भाससि तं चापे । वन्दनं दानि ते वज्जं लोकनाथं अनुत्तरं । पदक्खिणञ्च कत्वान आदिसिस्सामि दक्खिणं ।३०८।। ततो च काळो पक्कामि नदि नेरञ्जरं पति । सो अद्दसासि सम्बुद्धं देसेन्तं अमतं पदं ॥३०९।। दुक्खं दुक्खसमुप्पादं दुक्खस्स अतिक्कम । अरियट्ठङिगकं मग्गं दुक्खूपसमगामिनं ॥३१०॥ तस्स पादानि वन्दित्वा कत्वान नं पदक्खिणं । चापाय आदिसित्वान पब्बजि अनगारियं । तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ।३११।। चापा पेतानि भोति पुत्तानि खादमाना तुवं पुरे। तुवं दिवा च रत्तो च अतीव परितप्पसि ॥३१२।। साज्ज सब्बानि खादित्वा सत्त पुत्तानि ब्राह्मणि । वासेट्टि केन वण्णेन न वाळ्हं परितप्पसि ॥३१३॥ बहूनि मे पुत्तसतानि तिसङ्घसतानि च । खादितानि अतीतंसे मम तुयहञ्च ब्राह्मण ॥३१४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ थेरीगाथा साहं निस्सरणं गत्वा जातिया मरणस्स च । न सोचामि न रोदामि न चाहं परितप्यामि ॥३१५॥ २८ ] अब्भुतं वत वासेट्ठि वाचं भाससि एदिसं । कस्स त्वं धम्ममञ्ञाय गिरं भाससि एदिस ॥ ३९६ ॥ एस ब्राह्मण सम्बुद्धो नगरं मिथिलं पति । सब्बदुक्खप्पहानाय धम्मं देसेसि पाणिनं ॥ ३१७।। तस्साहं ब्राह्मण अरहतो धम्मं सुत्वा निरुपधि । तत्य विातसद्धम्मा पुत्तसोकं व्यपानुदि ॥ ३१८ || सो अहं पि गमिस्सामि नगरं मिथिलं पति । अप्पेव में सो भगवा सब्बदुक्खापमोचये ॥ ३१९ ।। अस ब्राह्मणो बुद्धं विष्पमुत्तं निरुपधि । तस्स धम्ममदेसेसि मुनि दुक्खस्स पारगू ॥ ३२० ॥ दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कमं । अरियटुङगिक मगं दुक्खूपसमगामिनं ।। ३२१।। तत्य तिसद्धम्मो पब्वजं समरोचयि । सुजातो तीहि रत्तीहि तिस्सो विज्जा अफस्सयि ॥ ३२२ ॥ एहि सारथि गच्छाहि रथं नीयादयाहि मं । आरोग्यं ब्राह्मनि वज्ज पव्वजितो दानि ब्राह्मणो । सुजातो तीहि रत्तीहि तिस्सो विज्जा अफरसयि ॥ ३२३ ॥ ततो च रवमादाय सहस्सं चापि सारथि । आरोग्यं ब्राह्मणि अवोच पब्बजितो दानि ब्राह्मणो । सुजातो तीहि रत्तीहि तिस्सो विज्जा अपस्सयि || ३२४ || एतं चहुं अस्सरथं सहस्सं चापि सारथि । तेविज्जं ब्राह्मणं सुत्वा पण्णत्तं ददामि ते ।। ३२५।। तुम्हेव होतु अस्सरथो सहस्सं चापि ब्राह्मणि । अहं पि पब्बजिस्सामि वरपञ्चस्स सन्तिके ।। ३२६ ।। [ १३/२० हथिगवस्सं मणिकुण्डलञ्च फितञ्चिमं गेहविगतं पहाय । पिता पब्बजितो तुम्हं भुञ्ज भोगानि सुन्दरि तुवं दायादिका कुले ॥ ३२७॥ हत्यिगवस्सं मणिकुण्डलञ्च रम्मञ्चिमं गेहविगतं पहाय । पिता पब्बजितो मय्हं पुत्तसोकेन अद्दितो | अहं पि पञ्चजिस्सामि भानुसोकेन अद्दिता ॥ ३२८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ १३।२० ] वीसतिनिपातो सो ते इज्झतु संकप्पो यं त्वं पत्थेसि सुन्दरि । उत्तिट्ठपिण्डो उछो च पंसुकूलञ्च चीवरं । एतानि अभिसंभोन्ती परलोके अनासवा ॥ ३२९ ॥ सिक्खमानाय मे अय्ये दिब्बचक्खु विसोधितं । पुब्वे निवास जानामि यत्थ मे वसितं पुरे ॥। ३३० ।। तुवं निस्साय कल्याणि थेरीसघस्स सोभणे । तिस्सो विज्जा अनुपत्ता कतं बुद्धस्स सासनं ।। ३३१ ।। अनुजानाहि मे अय्ये इच्छे सावत्थि गन्तवे । सीहनादं नविस्सामि बुद्धसेटुस्स सन्तिके ।। ३३२|| परस सुन्दरि सत्यारं हेमवण्णं हरितचं । अदन्तानं दमेतारं सम्बुद्धमकुतोभयं ॥ ३३३॥ परस सुन्दरि आयन्तिं विप्पमुत्तं निरुपधि । वीतरागं विसंयुक्तं कतकिञ्चमनासवं ॥ ३३४॥ वाराणसीतो निक्खम्म तव सन्तिकमागता । साविका ते महावीरा पादे वन्दति सुन्दरी ॥ ३३५॥ तुवं बुद्धो तुवं सत्था तुय्हं धीरम्हि ब्राह्मण । ओरसा मुखतो जाता कतकिच्चा अनासवा ॥ ३३६ ॥ तस्साते स्वागतं भद्दे ततो ते अदुरागतं । एवं हि दन्ता आयन्ति सत् पादानि वन्दिका । वीतरागा विसंयत्ता कतकिच्चा अनासवा ||३३७|| सुन्दरी दहराहं सुद्धवसना यं पुरे धम्ममणि । तस्सा मे अप्पमत्ताय सच्चाभिसमयो अहु ||३३८|| ततो' हं सब्बकामेसु भूसं अरतिमज्झगं । सक्कायरिंग भयं दिस्वा नेक्लम्मं येव पिहये ।। ३३९ ।। हित्वानहं जातिगणं दासकम्मकारानि च । गामक्खेत्तानि फीतानि रमणीये पमोदिते । पहायहं पब्बजिता सापतेयमनप्पकं ॥ ३४० ॥ एवं सद्धाय निक्खम्म सद्धम्मे सुप्पवेदिते । न मे तं अस्स पतिरूपं आकिञ्चञ्ञ हि पत्यये । या जातरूपरजतं ठपेत्वा पुनरागमे || ३४१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ २९ www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ थेरीगाथा रजतं जातरूपं वा न बोधाय न सन्तये । न एत समणसारूप्पं न एतं अरियद्धनं ॥ ३४२ ॥ लोभनं मदनं चेतं मोहनं रजवड्ढनं । सासकं बहुआयासं नत्थि चेत्थ धुवं ठिति ॥ ३४३ ॥ एत्य रत्ता पमत्ता च संकिलिट्टमना नरा । अञ्ञमञ्जेन ब्यारुद्धा पुथुकुब्वन्ति मेघगं ॥ ३४४ || वधो बन्धो परिक्लेसो जानि सोकपरिवो । कामेसु अधिपानं दिस्सते व्यसनं बहुं ॥ ३४५॥ तं माती अमित्ता व किं मं कामेसु युञ्जथ । जानाथ में पब्बजित कामेसु भयदरिसनि ॥ ३४६ ॥ न हिरावण्णेन परिक्लीयन्ति आसवा । अमित्ता वधका कामा सपत्ता सल्लबन्धना ||३४७ ॥ तं माती अमित्ता व किं मं कामेसु युञ्जथ । जानाथ में पब्बजितं मुण्डं सदघाटिपारुतं ।। ३४८ ॥ उत्तिट्ठ पिण्डो उञ्छो च पंसुकूलञ्च चीवरं । एवं खो मम सारूपं अनगारूपनिस्सयो ॥ ३४९ ॥ वन्ता मसिना कामा ये दिब्बा ये च मानुसा । खेमट्टाने विमुत्ता ते पत्ता ते अचलं सुखं ।। ३५०।। माहं कामेहि सर्गाच्छ येसु ताणं न विज्जति । अमित्ता वधका कामा अग्गिनखन्धूपमा दुला ||३५१।। परिपन्थो एसो सभयो सविघातो सकण्टको । गंधो सुविसमो चेसो महन्तो मोहनामुखो || ३५२॥ उपसग्गो भीमरूपो च कामा सप्पतिरूपमा । ये बाला अभिनन्दन्ति अन्धभूता पुथुज्जना ।। ३५३।। कामपदकसत्ता हि जना बहू लोके अविसु । परियन्तं नाभिजानन्ति जातिया मरणस्स च ।। ३५४ ।। दुग्गतिगमनं मग्गं मनुस्सा कामहेतुकं । बहुं वे टिपज्जन्ति अत्तनो रोगमावहं ।। ३५५ ॥ एवं अमित्तजनना तापना संकिलेसिका । लोकामिसा बन्धनीया कामा मरणबन्धना ॥ ३५६ ॥ उम्मादना उल्लपना कामा चित्तपमाथिनो । सत्तानं संकिलेसाय लिप्यं मारेन ओहितं ॥ ३५७॥ ३० ] Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १३/२० www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ तिंसनिपातो अनन्तादीनवा कामा बहुदुक्खा महाविसा । अप्पसादा रणकरा सुक्कपक्खविसोसना ।। ३५८ ।। साहं एतादिसं करवा व्यसनं कामहेतुकं । न तं पच्चागमिस्सामि निब्बानाभिरता सदा ।। ३५९ ।। रणं करित्वा कामानं सीतिभावाभिकङिखनी । अप्पमत्ता विहिस्सामि ते संयोजनक्खये || ३६० ।। असोकं विरजं खेमं अरियटुकिकं उजं । तं मग्गं अनुगच्छामि येन तिष्णा महेसिनो ।। ३६१ ।। इमं परसथ घम्मट्ठ सुभं कम्मारधीतरं । अनेजं उपसम्पज्ज रुक्खमूलन्हि शायति ॥ ३६२॥ १४।३० ] अज्जट्ठमी पब्बजिता सद्धा सद्धम्मसोभणा । विनीता उप्पलवण्णाय तेविज्जा मच्चुहायिनी ।। ३६३ ।। सायं भुजिस्सा अनणा भिक्खुनी भावितिन्द्रिया । सब्बोयोगविसंयुत्ता कतकिच्या अनासवा ।। ३६४ ।। तं सक्को देवसङ्घेन उपसंगम्म इद्धिया । नमस्सति भूतपति सुभं कम्मारधीतरन्ति ॥ ३६५॥ सुभा कम्मारभीत वीसतिनिपातो समत्ता १४- तिसनिपातो जीवकम्बवनं रम्मं गच्छन्ति भिक्खुनि सुभं । धुत्तको संनिवारेसि तमेनं अब्रवी सुभा ॥ ३६६॥ किंते अपराधितं मया यं मं ओवरियान तिट्ठसि । न हि पब्बजिताय आसवो पुरिसो संफुसनाय कप्पति ॥ ३६७॥ गरुके मम सत्थु सासने या सिक्खा सुगतेन देसिता । परिसुद्धपदं अनगणं किं मं ओवरियान तिट्ठसि ॥ ३६८ ॥ आविलचितो अनाविलं सरजो वीतरजो अनदगणं । सब्वत्य विमुत्तमानसं किं मं ओवरियान तिट्ठसि ॥ ३६९ ॥ ३ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३१ www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ ३२ ] थेरीगाथा दहरा च अपापिका चसि किं ते पब्बज्जा करिस्सति । निक्खिप कासायचीवरं एहि रमामसे पुष्पिते वने ॥ ३७० ॥ मधुरञ्च पवन्ति सब्बसो कुसुमरजेन समुद्धिता दुमा | पठमवसन्तो सुखो उतु एहि रमामसे पुष्पिते वने ॥ ३७१ ॥ कुसुमित सिखरा च पादपा अभिगञ्जन्ति व मालुतेरिता । का तुम्हं रति भविस्सति यदि एका वनमोगाहिस्ससि ॥ ३७२ ॥ वाळमिगसङ्घसेवितं कुञ्जरमत्तकरेणुलोळितं । असहायिका गन्तुमिच्छसि रहितं भीसनकं महावनं ।। ३७३ ।। तपनीयकता व धीतिका विचरसि चित्तरथे व अच्छरा । कासिकखुमेहि वग्गुहि सोभसि वसनेहि' नूपमे ॥ ३७४ ॥ अहं तव वसानुगो सियं यदि विहरेमसि कानन्तरे । न हि मत्थि तया पितरो पाणो किन्नरिमन्दलोचने ॥ ३७५॥ यदि मे वचनं करिस्ससि सुखिता एहि अगारमावस । पासादनिवातवासिनी परिकम्मन्ते करोन्तु नारियो || ३७६ || कासिकखुमानि धारय अभिरोपेहि च मालवण्णकं । कञ्चनमणिमुत्तकं बहुं विविधं आभरणं करोमि ते ।। ३७७ || सुधोतरजपच्छदं सुभं गोनकतूलिकसन्ततं नवं । अभिरूह सयनं महारहं चन्दनमण्डितं सारगन्धिकं ||३७८|| उप्पलं च उदकतो उब्भतं यथा यं अमनुस्ससेवितं । एवं तुवं ब्रह्मचारिनी सकेसु अङगेसु जरं गमिस्ससि ॥ ३७९ || किन्ते इध सारसम्मतं कुणयपूरम्हि सुसानवड्ढने । भेदनधम्मे कळेवरे यं दिस्वा विमनो उदिक्खसि ॥ ३८० ॥ अक्खीनि च तुरिया-रिव किन्नरिया-रिव पब्बतन्तरे । तव मे नयनानि दक्खिय भिय्यो कामरति पवड्ढति ।। ३८१ ॥ उप्पलसिखरोपमानिते विमले हाटकसन्निभे मुखे । तव मे नयनानि दक्खिय भिय्यो कामगुणो पवड्ढति ॥ ३८२॥ अपि दूरगता सरेम्हसे आयतपम्हे विसुद्धदस्सने । न हि मत्थि तया पियतरा नयना किन्नरिमन्दलोचने ।। ३८३ ॥ अपथेन पयातु मिच्छसि चन्दं कीळनकं गवेससि । मेरुं लघेतुमिच्छसि यो त्वं बुद्धसुतं मग्गयसि ॥ ३८४ ॥ नत्यिहि लोके सदेवके रागो यत्यपि दानि मे सिया । नपि मं जानामि कीरिसो अथ मग्गेन हतो समूलको ॥ ३८५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १४।३० www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ १४।३० ] तिंसनिपातो [ ३३ इङगहाळखुया व उज्झितो विसपूत्तो-रिव-अग्गतो कतो। न पि नं पस्सामि कीरिसो अथ मग्गेन हतो समूलको ॥३८६।। यस्सा सिया अपच्चवेक्खितं सत्था वा अनुसासितो सिया । त्वं तादिसिकं पलोभय जानन्ति सो इमं विहासि ॥३८७।। मय्हं हि अक्कुट्ठवन्दिते सुखदुक्खे च सति उपट्ठिता। साहं सुगतस्स साविका मग्गाङिगकयानयायिनी। उद्धटसल्ला अनासवा सुझागारगता रमामहं ॥३८९।। दिट्ठा हि मया सुचित्तिता सोम्भा दारुकचिल्लका नवा । तन्तिहि च कीलकेहि च विनिवद्धा विविधं पनच्चिता ॥३९०॥ तम्हद्धटे तन्तिखीलके विसट्र विकले परिपक्कते। अविन्दे खण्डसो कते किम्हि तत्थ मनं निवेसये ॥३९१॥ तथूपमं देहकानि मंतेहि धम्मेहि विना न वत्तन्ति । धम्मेहि विना न वत्तन्ति किम्हि तत्थ मनं निवेसये ॥३९२।। यथा हरितालेन मक्खितं अद्दस चित्तिकं भित्तिया कतं । मायं विय अग्गतो कतं सुपिनन्ते व सुबण्णपादपं । उपधावसि अन्ध रित्तकं जनमज्झे-रिव रुप्परूपकं ॥३९४।। वनि-रिव कोटरोहिता मज्झेबुब्बुळका सअस्सुका । पीळिकोळिका चेत्थ जायति विविधा चक्खुविधा' व पिण्डिता ।।३९५॥ उप्पाटिय चारुदस्सना न च पज्जित्थ असङ्गमानसा । हन्द ते चक्खं हरस्सु तं तस्स नरस्स अदासि तावदे ॥३९६॥ तस्स च विरमासि तावदे रागो तत्थ खमापयि च मं । सोत्थि सिया ब्रह्मचारिनि न पुनो एदिसकं विस्सति ॥३९७॥ आहनिय एदिसं जनं अग्गिं पज्जलितं व लिडिग्गय।। गहिस्सं आसीविसं विय अपि न सोत्थि सिया खमेहि नो ॥३९८॥ मुत्ता च ततो सा भिक्खुनी अगमि बुद्धवरस्स सन्तिकं । पस्सिय वरपञ्चलक्खणं चक्खु आसि यथा पुराणकन्ति ॥३९९॥ सुभाजीवकम्बवणिका तिसनिपातो समत्तो Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ ३४ ] थेरीगाथा [१५४० १५-चत्तालीनिपातो नगरम्हि कुसुमनामे पाटलिपुत्तम्हि पथविया । मण्डे सक्यकुलकुलीनायो द्वे भिक्खुनियो गुणवतियो ॥४०॥ इसिदासी तत्थ एका दुतिया बोधीति सीलमसम्पन्ना च । झानज्झायनरतायो बहुस्सुतायो धुतकिलेसायो॥४०१।। ता पिण्डाय चरित्वा भत्तत्थं करिय धोतपत्तायो। रहितम्हि सुखनिसिन्ना इमा गिरा अब्भुदीरेसुं ॥४०२।। पासादिकासि अय्ये इसिदासि वयो पि ते अपरिहीनो। कि दिस्वान वलिकं अथासि नेक्खम्ममनुयुत्ता ॥४०३॥ एवमनुयुञ्जमाना सा रहिते धम्मदेसनाकुसला। इसिदासी इदं वचनमब्रवि सुण बोधि यथाम्हि पब्बजिता ॥४०४॥ उज्जेनिया पुरवरे मय्हं पिता सालसंवुतो सेट्टि । तस्स'म्हि एका धीता पिया मनापा दयिता च ॥४०५॥ अथ मे साकेततो वरको आगच्छि उत्तमकुलीनो। सेट्टि बहुतरतनो तस्स मं सुण्हं अदासि तातो ॥४०६॥ सस्सुया सस्सुरस्स च सायं पातं पणाममुपगम्म । सिरसा करोमि पादे बन्दामि यथाम्हि अनुसिट्ठा ।।४०७।। या मयहं सामिकस्स भगिनियो भातुनो परिजनो। तं एकवारकं पि दिस्वा उब्बिग्गा आसनं देमि ॥४०८॥ अन्नेन पानेन च खज्जेन च यं च तत्थ सन्निहितं । छादेमि उपनयामि च देमि च यं यस्स पतिरूपं ॥४०९।। कालेन उट्ठहित्वा घरं समुपगर्मि । उम्मारधोतहत्थपादा पञ्जलिका सामिकमुपेमि ॥४१०॥ कोच्छं पसादं अञ्जनञ्च आदासकञ्च गण्हित्वा । परिकम्मकारिका विय सयमेवपति विभूसेमि ॥४११।। सयमेव ओदनं साधयामि सयमेव भाजनं धोविं । माता व एकपुत्तकं तथा भत्तारं परिचरामि ॥४१२।। एवं मं भत्तिकतं अनुत्तरं कारिकं तं निहतमानं । उट्ठायिकं अनलसं सीलवति दुस्सते भत्ता ॥४१३॥ सो मातरञ्च पितरञ्च भणतिआपुच्छाहं गमिस्सामि । इसिदासिया न सह वच्छं एकागारे' हं सहवत्थु ॥४१४॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ १५।४० ] चत्तालीनिपातो [ ३५ मा एवं पुत्त अवच इसिदासी पण्डिता परिब्यत्ता । उहायिका अनलसा किं तुय्हं न रोचते पुत्त ॥४१५।। न च मे हिंसति किञ्चि न चाहं इसिदासिया सह वच्छं । देस्सा 'व मे अलं मे आपुच्छाहं गमिस्सामि ॥४१६॥ तस्स वचनं सुणित्वा सस्सू सस्सुरो च मे अपुच्छिसु । किस्स तया अपरद्धं भण विस्सत्था यथा भूतं ॥४१७।। न पि हं अपरज्झं किञ्चि न पि हिंसेव न गणामि । दुब्बचनं किं सक्का कातुये यं मं विदेस्सते भत्ता ॥४१८॥ ते में पितु घरं पटि नयिंसु विमना दुखेन । अविभूता पुत्तमनुरक्खमाना जिनाम्हसे रूपिनि लच्छि ॥४१९।। अथ मं अदासि तातो अड्ढस्स घरम्हि दुतियकुलिकस्स । ततो उपड्ढसडकेन येन में विन्दथ सेट्ठि॥४२०॥ तस्स पि घरम्हि मासं अवसिं अन्पा सो पि में पटिच्छति । दासी व उपट्टहन्ति अदूसिकं सीलसम्पन्नं ॥४२१।। भिक्खाय च विचरन्तं दमकं दन्तं मे पिता भणति । सो हि सि मे जामाता निक्खिप पोन्तिञ्च घटिकञ्च ॥४२२॥ सोपि वसित्वा पक्खं अथ तातं भणति देहि मे। पोन्ति घटिकञ्च मल्लकञ्च पुन पि भिक्खं चरिस्सामि ।।४२३॥ अथ नं भणति तातो अम्मा सब्बो च मे आतिगणवग्गो। किं तेन न करति इध भण खिप्पं यन्ते करिहिति ॥४२४॥ एवं भणितो भणति यदि मे अत्ता सक्कोति अलं मय्हं । इसि दासिया न वच्छं एकघरे 'हं सहवत्थु ॥४२५।। विसज्जितो गतो सो अहं पि एकाकिनी विचिन्तेमि । आपुच्छितुना गच्छं मरितुये पब्बजिस्सं वा ॥४२६।। अथ अय्या जिनदत्ता आगच्छि गोचराय चरमाना। तातकुलं विनयधारी बहुस्सुता सीलसम्पन्ना ॥४२७॥ तं दिस्वान अम्हाकं उट्ठायासनं तस्सा पज्ञापयि । निसिन्नाय च पादे वन्दित्वा भोजनमदासि ॥४२८॥ अन्नेन च पानेन च खज्जेन च यञ्च तत्थ सन्निहितं । सन्तप्पयित्वा अवचं अय्ये इच्छामि पब्बजितूं ॥४२९॥ अथ मम भणति तातो इधेव पुत्तक चराहि तं धम्म । अन्नेन च पानेन च तप्पय समणे द्विजाति च ॥४३०॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ ३६ ] थेरीगाथा अया 'हं भणामि तातं रोदन्ति अञ्जलि पणामेत्वा । पापं हि मया पकतं कम्मं तं निज्जरेस्सामि ॥४३१ ॥ अथ मं भणति तातो पापुण बोधिञ्च अग्गधम्मच । निब्बानञ्च लभस्तु यं सच्छिकरिं द्विपदसेट्ठी ॥ ४३२ ॥ मातापित अभिवादयित्वा सब्बञ्च जतिगणवग्गं । सत्ताहं पब्बजिता तिस्सो विज्जा अफरसयि ॥। ४३३ || जानामि अत्तनो सत्त जातियो यस्सा यं फलं विपाको । तं तव अविक्विस्सं तं एकमना निसामेहि ||४३४|| नगरम्हि एरककच्छे सुवण्णकारो अहं बहुतधनो । योब्बनमदेन मत्तो सो परदारं असेवि 'हं ॥ ४३५॥ | सो 'हं ततो चवित्वा निरयम्हि अपच्चिसं चिरं । पक्को ततो च उहित्वा मक्कटिया कुच्छि ओनकमि ।। ४३६॥ सत्ताहं जातकम्मं महाकपि यूथपो निल्लच्छेसि । तस्सेतं कम्मफलं यथा पि गन्त्वान परदारं ॥४३७॥ सो 'हं ततो चवित्वा काल करित्वा सिन्धवार । काणाय च खञ्जाय च एळकिया कुच्छिमोक्कनि ॥४३८ ॥ द्वादसवस्सानि अहं निल्लच्छितो दारके परिवहित्वा । किमिना वट्टो अकल्लो यथा पि गन्त्वान परदारं ॥ ४३९|| सो 'हं ततो चवित्वा गोवणिजकस्स गाविया जातो । बच्छो लालाम्बो निल्लच्छितो द्वादसे मारो ||४४० ॥ ते पुन नगलमहं सकटं च धारयामि । अन्धो वट्टो अकल्लो यथा पि गन्त्वान परदारं ॥ ४४१ ॥ सो 'हं ततो चवित्वा वीतिया दासिया घरे जातो । नेव महिला न पुरिसो यथा पि गन्त्वान परवारं ।।४४२ ।। तिसवरसम्हि मतो साकटिककुलम्हि दारिका जाता । कपणम्हि अप्पभोगे धनिकपुरिस पातबहुलहि ||४४२|| तं मं ततो सत्यवाहो उस्सनाय विपुलाय वडिया। ओकढति विलपन्ति अच्छिन्दित्वा कुलधरस्स ।। ४४४ || अथा सोळसमे वस्से दिस्वान में पत्तपोवनं । क ओरुद्ध तरस पुत्तो गिरिदासो नाम नामेन ।।४४५ ।। तस्स पि अा भरिया सीलवती गुणवती यसवती च । अनुरता भत्तारं तस्याहं विद्दे सनमकासि ॥४४६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १५।४० www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ सुमेधा महानिपातो [ ३७ तस्सेतं कम्मफलं यं मं अपकरितून गच्छन्ति । दासी व उपट्टहन्ति तस्स पि अन्तो कतो मया ति ॥४४७॥ इसिदासी चत्तानोसनिपातो समत्तो १६-सुमेधा महानिपातो मन्तावतिया नगरे रञो कोञ्चस्स अग्गमहेसिया । धीता आसि सुमेधा पासादिका सासनकरेहि ॥४४८।। सीलवती चित्तकथिका बहुस्सुता बुद्धसासने विनीता। माता पितरो उपगम्म भणति उभयो निसामेथ ॥४४९।। निब्बानाभिरता अहं असस्सतं भवगतं यदि पि दिब्बं । किमडल्गपन तुच्छा कामा अप्पस्सादा बहुविधाता ॥४५०॥ कामा कटुका आसीविसूपमा येसु मुच्छिता बाला। ते दीघरत्तं निरये समप्पिता हन्ते दुक्खिता ॥४५१॥ सोचन्ति पापकम्मा विनिपाते पापबुद्धिनो सदा कायेन वाचाय च मनसा च असंवुता बाला ॥४५२।। बाला ते दुप्पा अचेतना दुक्खसमुदयोरुद्धा । देसेन्ते अजानन्ता न बुज्झरे अरियसच्चानि ॥४५३॥ सच्चानि अम्म बुद्धवरदेसितानि ते बहुतरा अजानन्ता। ये अभिनन्दन्ति भवगतं पिहन्ति देवेसु उपपत्ति ॥४५४।। देवेसु पि उपपत्ति असस्सता भवगते अनिच्चम्हि । न च सन्तसन्ति बाला पुनप्पुनं जायितब्बस्सा ॥४५५॥ चत्तारो विनिपाता द्वे च गतियो कथञ्चि लब्भन्ति । न च विनिपातगतानं पब्बज्जा अत्थि निरयेसु ॥४५६॥ अनुजानाथ मं उभयो पब्बजितुं दसबलस्स पावचने । अप्पोसुक्का घटिस्सं जातिमरणप्पहानाय ॥४५७॥ किं भवगतेन अभिनन्दितेन कायकलिना असारेन । भवतण्हाय निरोधा अनुजानाथ पब्बजिस्सामि ॥४५८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ ३८ ] थेरीगाथा बुद्धानं उप्पादो विवज्जितो अक्खणो खणो लद्धो । सीलानि ब्रह्मचरियं यावजीवं न दूसेय्यं ॥ ४५९॥ एवं भणति सुमेधा मातापितरो न ताव आहारं । आहरिय गट्ठा मरणवसं गता 'व हेस्सामि ॥ ४६० ॥ माता दुक्खिता रोदति पिता च अस्सा सब्बसो समभिसातो । घटेन्ति सञ्ञातुं पासादतले छमा पतितं ॥ ४६१॥ उट्ठेहि पुत्तक किं सोचितेन दिन्ना सि वारणवतिम्हि । राजा अनिकरतो अभिरूपो तस्स त्वं दिन्ना ॥ ४६२ ॥ अग्गमहेसी भविस्ससि अनिकरत्तस्स राजिनो भरिया । सीलानि ब्रह्मचरियं पब्बज्जा दुक्करा पुत्तक ॥४६३ ॥ रज्जे आणा धनमिस्सरियं भोगा सुखा दहरिका पि । भुजाहि कामभोगे वारेय्यं होतु ते पुत्त ॥४६४॥ अथ ने भणति सुमेधा मा एदिसकानि भवगतं असारं । पब्बज्जा वा होहिति मरणं वा तेन चेव वारेय्यं ॥४६५ ॥ किमिवपूतिकायमसुचि सवनन्धं भयानकं । कुणपं अभिसंविसेय्यं गत्तं सकिपग्घरितं असुचिपुण्णं ॥ ४६६ || किमिव ताहं जानन्ती विकूलकं मंससोणितपलित्तं । किमिकुलालयं सकुणभत्तं कळेवरं किस्स दिय्यतीति ॥ ४६७॥ निब्बय्हति सुसानं अचिरं कायो अपेत विणो । चुट्ठो कलिङ्गरं विय जिगुच्छमानेहि जातीहि ॥ ४६८ ॥ छड्डून नं सुसाने परभत्तं न्हायन्ति जिगुच्छन्ता । नियका मातापितरो किं पन साधारणा जनता ।।४६९ ।। अज्झोसिता असारे कळेवरे अट्ठिन्हारुसंघाते । खेळस्सुमुच्छास्सवपरिपुण्णे पूतिकायम्हि ॥४७०॥ यो मं विनिब्भुजित्वा अब्भन्तरमस्स बाहिरं कयिरा । गन्धस्स असहमाना सका पि माता जिगुच्छेय्य ॥४७१ ॥ खन्धधात्वायतनं सङ्खतं जातिमूलकं । दुक्खं योनिसो अरुचि भणन्ति वारेय्यं किस्स इच्छेय्यं ॥ ४७२ || दिवसे दिवसे ती सत्तिसतानि नवनवा परेय्युं कायम्हि | वस्ससतं पि च घातो सेय्यो दुक्खस्स चेव खयो || ४७३ || अज्झुपगच्छे गातं यो विज्ञ एवं सत्थुनो वचनं । दीघो ते संसारो पुनप्पुनं हञ्ञमानानं ॥ ४७४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १६ www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ १६ ] सुमेधा महानिपातो देवेसु मनुस्सेसु च तिरच्छानयोनिया असुरकाये। पेतेसु च निरयेसु च अपरिमिता दीयन्ते घाता ॥४७५।। निरयेसु बहू विनिपातगतस्स किलिस्समानस्स । देवेसु पि अत्ताणं निब्बानसुखा परं नत्थि ॥४७६।। पत्ता ते निब्बानं ये युत्ता दसबलस्स पावचन्ने । अप्पोस्सुक्का घटेन्ति जातिमरणप्पहानाय ॥४७७।। अज्जेव तात अभिनिक्खमिस्सं भोगेहि कि असारहि । निब्बिण्णा मे कामा वन्तसमा तालावत्थुकता ॥४७८॥ सा चेवं भणति पितरं अनिकरत्तो च यस्स दिन्ना । उपयासि मितरुणवुतो वारेय्यं उपट्टिते काले ॥४७९।। अथ असितनिचितमुदुके केसे खग्गेन छिन्दिय । सुमेधा पासादं पिधत्वा पठमज्झानं समापज्जि ॥४८०॥ सा च तहिं समापन्ना अनिकरत्तो च आगतो नगरं । पासादे 'व सुमेधा अनिच्चसजा सु भावेति ॥४८१॥ सा च मनसिकरोति अनिकरत्तो च आरुहि तुरितं । मणिकनकभूसितङगो कतञ्जलि याचति सुमेधं ॥४८२॥ रज्जे आणा धनमिस्सरियं भोगा सुखा दहरिका पि । भुजाहि कामभोगे कामसुखा सुदुल्लभा लोके ॥४८३॥ निसंद्वन्ते रज्जं भोगे भुञ्जस्सु देहि दानानि । मा दुम्मना अहोसि मातापितरो ते दुक्खिता ॥४८४।। तन्तं भणति सुमेधा कामेहि अनत्तिका विगतमोहा। मा कामे अभिनन्दि कामे स्वादीनवं पस्स ॥४८५॥ चातुद्दीपो राजा मन्धाता आसि कामभोगिनं अग्गो। अतित्तो कालङकतो न चस्स परिपूरिता इच्छा ॥४८६॥ सत्त रतनानि वस्सेय्य उट्ठिमा दसदिसा समन्तेन । न चत्थि तित्ति कामानं अतित्ता 'व मरन्ति नरा ॥४८७।। असिसूलपमा कामा कामा सप्पसिरोपमा। उक्कोपमा अनुदहन्ति अट्ठिकङकालसन्निभा ॥४८८॥ अनिच्चा अधुवा कामा बहुदुक्खा महाविसा । अयोगुळो व सन्तत्तो अघमूला दुक्खप्फला ॥४८९।। रुक्खप्फलूपमा कामा मंसपेसूपमा दुखा । सुपिनोपमा वञ्चनिया कामा याचितकूपमा ॥४९०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ ४० ] थेरीगाथा सत्तिसूलूपमा कामा रोगो गण्डो अघं निघं । अङ्गारकासु सदिसा अघमूलं भयं वधो ॥४९१॥ एवं बहुदुक्खा कामा अक्खाता अन्तरायिका । गच्छथ न मे भवगते विस्सासो अस्थि अत्तनो ।।४९२ ।। किं मम परो करिस्सति अत्तनो सीसम्हि डय्हमानहि । अनुवन्धे जरामरणे तस्स पाताय घटितम्बं ॥। ४९३ ।। द्वारं अपापुणित्वान 'यं मातापितरो अनिकरत्तञ्च । दिस्वान छमं निसिने रोदन्ते इदमवोच ।। ४९४ ।। दीघो बालानं संसारो पुनप्पुनं च रोदतं । अनमतग्गे पितु मरणे भातु बन्धे अत्तनो च बन्धे ।। ४९५ ।। अस्सु थधिरं संसारं अनमतग्गतो सरथ । सत्तानं संसरितं सराहि अट्टीनच सनिचयं । ४९६ ।। सर चतुरो 'दधी उपनीते अस्सुधन रुधिरम्हि । सर एककप्पमट्टीन सञ्चयं विपुलेन समं ।।४९७।। अनमतग्गे संसरतो महिं जम्बुदीपमुपनीतं । कोलडिमत्तगुळिका मातापितु स्वेव नप्पहोन्ति ॥ ४९८ ॥ सर तिणकट्ठ साखापलासं उपनीतं अनमतग्गतो । [ १६ पितुसु चतुरङ्गुलिका घटिका पितु पितु स्वेव न प्पहोन्ति ॥ ४९९ ॥ सर काणकच्छपं पुचे समुद्दे अपरतो व युगच्छदं । सिरं तस्स च पटिमुक्कं मनुस्सलाभम्हि ओपम्मं ॥ ५०० ॥ सर रूपं फेनपिण्डोपमस्स कायकलिनो असारस्त । खन्धे परस अनिच्छे सराहि निरये बहुविधाते ॥ ५०१ ॥ सर कसि वेन्ते पुनप्पुनं तासु तासु जातीसु । सर कुम्भिलभयानि च सराहि चत्तारि सच्चानि ॥ ५०२ ॥ अमतन्हि विज्जमाने किन्तव पञ्चकटुकेन पीतेन । सब्वाहि कामरतियों कटुक्रा पञ्चकटुकेन ।। ५०३ ।। अमतं हि विज्जमाने किन्तव कामेहि ये परिळाहा । सब्बाहि कामरतियो जलिता कुथिता कुपिता सन्तापिता ॥ ५०४ ॥ असपत्तं हि समाने किन्तव कामेहि ये बहुसपत्ता । राजग्गिकोरौदकप्पियेहि साधारणा कामा बहुपत्ता ॥ ५०५ ॥ मोक्खम्हि विज्जमाने किन्तव कामेहि एसु वधबन्धो । कामेसु हि वपबन्धो कामकामा दुक्खानि अनुमोन्ति ॥ ५०६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ १६] सुमेधा महानिपातो आदीपिता तिणुक्का गहन्तं दहन्ति नैव मुञ्चन्त॑ । उक्कोपमा हि कामा दहन्ति ये ते न मुञ्चन्ति ॥ ५०७ ॥ मा अप्पकस्स हेतु कामसुखस्स विपुलं जहि सुखं । मा पुथु लोमो व बळिसं मिलित्वा पच्छा विहति ॥ ५०८ ॥ कामं कामेसु दमस्सु ताव सुनखो व सङखलाबद्धो । खाहिन्ति खु तं कामा छाता सुनखं व चण्डाला ||५०९ ॥ अपरिमितञ्च दुक्ख बहूनि च चित्तदोमस्सानि । अनुमोहिसि कामेसु तो पटिनिस्सज अद्भुवे कामे ।। ५१० ।। अजरं हि विज्जमाने किन्तव कामेहि ये सुजरा। मरणव्याधिगहिता सब्वा सब्वत्थ जातियो ॥५११ ॥ इदमजरमियमरं इदमजरामरणपदमसोकं । असपत्तमसम्बाधं अन्तलितमभयं निरुपतापं ।।५१२।। अधिगतमिदं बहुहि अमतं अज्जापि च लभनीयमिदं । यो योनिसोपयुञ्जति न च सक्का अघटमानेन ।। ५१३।। एवं भणति सुमेधा सखारवते रति अलभमाना अनुनेन्ती अनिकरतं केसे 'व छमं छुपि सुमेधा ।। ५१४ ।। उद्वाय अनिकरत्तो पञ्जलिको याचि तस्सा पितरं सो विस्तज्जेय सुमेधं पञ्चजितुं विमोक्खसच्चदस्ता ।।५१५।। विसज्जिता मातापितूहि पब्बजि सोकभयभीता । छ अभिया सच्छिकता अग्गफलं सिक्समानाय ॥५१६॥ अच्छरियमन्भुतन्तं निब्बानं आसि राजकाय । पुस्येनिवासचरितं यथा व्याकरि पच्छिम काले ।।५१७।। भगवति कोणागमने संघारामम्हि नवनिवेसम्हि । सखियो तीनि जनियो विहारदानं अदासिम्हा ।।५१८|| दसक्खत्तुं सतक्खत्तुं दससतक्खत्तुं सतानि च सतक्खत्तुं । देवेसु उपपज्जिम्हा को पन वादो मनुस्सेसु ।।५१९ ॥ देवेसु सहिद्धिका अम्हा मनुस्सकम्हि को पन वादो। सत्त रतनस्स महेसी इत्थिरतनं अहं आसि ॥ ५२० || सो हेतु सो भवो तं मूलं सत्थु सासने खन्ति । तं पठमसमोधानं तं धम्मरताय निब्बानं ॥ ५२१|| Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ४१ www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ 42] थेरीगाथा [ 16 एवं कथेन्ति ये सद्दहन्ति वचनं अनोमपञस्स / निबिन्दन्ति भवगते निब्बिन्दित्वा विरज्जन्ती ति / / 522 // सुमेधा महानिपातो समत्तो समत्ता थेरिया गाथायो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com