________________
३६ ]
थेरीगाथा
अया 'हं भणामि तातं रोदन्ति अञ्जलि पणामेत्वा । पापं हि मया पकतं कम्मं तं निज्जरेस्सामि ॥४३१ ॥ अथ मं भणति तातो पापुण बोधिञ्च अग्गधम्मच । निब्बानञ्च लभस्तु यं सच्छिकरिं द्विपदसेट्ठी ॥ ४३२ ॥ मातापित अभिवादयित्वा सब्बञ्च जतिगणवग्गं । सत्ताहं पब्बजिता तिस्सो विज्जा अफरसयि ॥। ४३३ || जानामि अत्तनो सत्त जातियो यस्सा यं फलं विपाको । तं तव अविक्विस्सं तं एकमना निसामेहि ||४३४|| नगरम्हि एरककच्छे सुवण्णकारो अहं बहुतधनो । योब्बनमदेन मत्तो सो परदारं असेवि 'हं ॥ ४३५॥ | सो 'हं ततो चवित्वा निरयम्हि अपच्चिसं चिरं ।
पक्को ततो च उहित्वा मक्कटिया कुच्छि ओनकमि ।। ४३६॥
सत्ताहं जातकम्मं महाकपि यूथपो निल्लच्छेसि ।
तस्सेतं कम्मफलं यथा पि गन्त्वान परदारं ॥४३७॥ सो 'हं ततो चवित्वा काल करित्वा सिन्धवार । काणाय च खञ्जाय च एळकिया कुच्छिमोक्कनि ॥४३८ ॥ द्वादसवस्सानि अहं निल्लच्छितो दारके परिवहित्वा । किमिना वट्टो अकल्लो यथा पि गन्त्वान परदारं ॥ ४३९|| सो 'हं ततो चवित्वा गोवणिजकस्स गाविया जातो । बच्छो लालाम्बो निल्लच्छितो द्वादसे मारो ||४४० ॥ ते पुन नगलमहं सकटं च धारयामि ।
अन्धो वट्टो अकल्लो यथा पि गन्त्वान परदारं ॥ ४४१ ॥ सो 'हं ततो चवित्वा वीतिया दासिया घरे जातो । नेव महिला न पुरिसो यथा पि गन्त्वान परवारं ।।४४२ ।। तिसवरसम्हि मतो साकटिककुलम्हि दारिका जाता । कपणम्हि अप्पभोगे धनिकपुरिस पातबहुलहि ||४४२|| तं मं ततो सत्यवाहो उस्सनाय विपुलाय वडिया। ओकढति विलपन्ति अच्छिन्दित्वा कुलधरस्स ।। ४४४ || अथा सोळसमे वस्से दिस्वान में पत्तपोवनं ।
क ओरुद्ध तरस पुत्तो गिरिदासो नाम नामेन ।।४४५ ।। तस्स पि अा भरिया सीलवती गुणवती यसवती च । अनुरता भत्तारं तस्याहं विद्दे सनमकासि ॥४४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १५।४०
www.umaragyanbhandar.com