________________
सत्तनिपातो
[ १७
घय्थ बुद्धसासने यं कत्वा नानुतप्पति । खिप्पं पादानि धोवित्वा एकमन्तं निसीदथ ॥१७६।। चित्तं उपट्ठपेत्वान एकग्गं सुसमाहितं । पच्चवेक्खथ सङखारे परतो न च अत्ततो ॥१७७।। तस्साहं वचनं सुत्वा पटाचारानुसासनि । पादे पक्खालयित्वान एकमन्ते उपाविसि ॥१७८।। रत्तिय्या पुरिमे यामे पुब्बजाति अनुस्सरि । रत्तिया मज्झिमे यामे दिब्बचक्खं विसोयिं ॥१७९॥ रत्तिया पच्छिमे याम तमोक्खन्धं पदालयिं । तेविज्जा अथ वुढामि कता ते अनुसासनी ॥१८०॥ सक्कं व देवा तिदसा सङगामे अपराजितं । पुरक्खित्वा विहिस्सामि तेविज्ज म्हि अनासवा ॥१८१।।
उत्तरा
सतिं उपटुपेत्वान भिक्खुनी भावितिन्द्रिया। पटिविझिं पदं सन्तं सद्भखारूपसमं सुखं ॥१८२।। किन्नु उद्दिस्स मुण्डा सि समणी विय दिस्ससि । न च रोचेसि पासण्डे किमिदं चरसि मोमुहा ॥१८३।। इतो बहिद्धा पासण्डा दिट्ठियो उपनिस्सिता । न ते धम्मं विजानन्ति न ते धम्मस्स कोविदा ॥१८४।। अत्थि सक्यकुले जातो बुद्धो अप्पटिपुग्गलो। सो मे धम्ममदेसेसि दिट्ठीनं समतिक्कम ॥१८५।। दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम । अरियटुङगिकं मग्गं दुक्खूपसमगामिनं ॥१८६॥ तस्साहं वचनं सुत्वा विहरि सासने रता। तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ।।१८७।। सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो। एवं जानाहि पापिम निहतो त्वमसि अन्तक ॥१८८॥
चाला
सतीमती चक्खुमती भिक्खनी भांवितिन्द्रिया। पटिविझिं पदं सन्तं अकापूरिससेवितं ॥१८९॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com