SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २० ] थेरीगाथा [१०।११ सो 'ह पधानपहितत्तो रन्तिन्दिवमतन्दितो। मातरा चोदितो सन्तो अफुसि सन्तिमुत्तमं ॥२१२।। वड्ढमाता नवनिपातो समत्तो १०-एकादसनिपातो कल्याणमित्तता मुनिना लोकं आदिस्स वण्णिता । कल्याणमित्त भजमानो अपि बालो पणितो अस्स ॥२१३॥ भजितब्बा सप्पुरिसा पञ्जा तथा पवड्ढति भजन्तानं । भजमानो सप्पुरिसे सब्बेहि पि दुक्खे मुच्चेय ॥२१४॥ दुक्खञ्च विजानेय्य दुक्खस्स च समुदयं । निरोधञ्च अट्टङगिकं मग्गं चत्तारि अरियसच्चानि ॥२१५।। दुक्खो इत्थिभावो अक्खातो पुरिसदम्मसारथिना । सपत्तिकं पि दुक्खं अप्पेकच्चा सकि विजातायो ।॥२१६।। गले अपकन्तति सुखुमालिनियो विसानि खादन्ति । जनमारकमज्झगता उभो पि ब्यसनानि अनुभोन्ति ॥२१७॥ उपविजञ्ज्ञा गच्छन्ति अहसाहं पति मतं पन्थे । विजायित्वान अप्पत्ताहं सकं गेहं ॥२१८॥ द्वे पुत्ता कालङकता पति च पन्थे मतो कपणिकाय । माता पिता च भाता च डयहन्ति एकचितकायं ।।२१९।। खीणकुलीने कपणे अनुभूतं ते दुक्खं अपरिमाणं । अस्सु च ते पवत्तं बहूनि जाति सहस्सानि ॥२२०॥ पस्सिं तं सुसानमज्झे अथो पि खादितानि पुत्तमंसानि । हतकुलिका सब्बगरहिता मतपतिका अमतमधिगच्छिं ॥२२१॥ भावितो मे मग्गो अरियो अट्रडगिको अमतगामी । निब्बानं सच्छिकतं धम्मादासं अपेक्खि 'हं ॥२२२।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034646
Book TitleTherigatha
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy