________________
१४ ]
थेरीगाथा
[६
तस्स धम्म सुणित्वान पब्बजि अनगारियं । युञ्जन्ति सत्थु वचने सच्छाकासि पदं सिवं ॥१३७॥ सब्बे सोका समुच्छिन्ना पहीना एतदन्तिका। परिझाता हि मे वत्थू यतो सोकान सम्भवो ॥१३८।।
वासिट्ठी
दहरा तुवं रूपवती अहं पि दहरो युवा । पञ्चङगिकेन तुरियेन एहि खेमे रमामसे ॥१३९।। इमिना पूतिकायेन आतुरेन पभङगुना। अद्दियामि हरायामि कामतण्हा समूहता ॥१४०॥ सत्तिसूलूपमा कामा खन्धानं अभिकुट्टना। यं त्वं कामरति सि अरति दानि सा ममं ॥१४१।। सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो । एवं जानाहि पापिम निहतो त्वमसि अन्तक ॥१४२।। नक्खत्तानि नमस्सन्ता अग्गि परिचरं वने । यथाभुच्च अजानन्ता बाला सुद्धि अमाथ ॥१४३॥ अहञ्च खो नमस्सन्ती सम्बुद्धं परिसुत्तमं । परिमुत्ता सब्बदुक्खेहि सत्थु सासनकारिका ॥१४४।।
खेमा अलंकता सुवसना मालिनी चन्दनोक्खिता। सब्बाभरणसञ्छन्ना दासीगणपुरक्खता ॥१४५॥ अन्नं पानं च आदाय खज्जं भोज्जं अनप्पकं । गेहतो निक्खमित्वान उय्यानमभिहारयिं ॥१४६।। तत्थ रमित्वा कीळित्वा आच्छन्सी सकं घरं । विहारं दक्खि पार्विसि साकेते अञ्जनं वनं ॥१४७॥ दिस्वान लोकपज्जोतं वन्दित्वान अपाविसि । सो में धम्म अदेसेसि अनुकम्पाय चक्खुमा ॥१४८॥ सुत्वा च खो महेसिस्स सच्चं सुप्पटिविज्झहं । तत्थेव विरजं धम्म फुसयिं अमतं पदं ॥१४९।। ततो विज्ञातसद्धम्मा पब्बजि अनगारियं । तिस्सो विज्जा अनुपत्ता अमोघं बुद्धसासनं ॥१५०।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com