________________
थेरीगाथा
४ ]
दिट्ठो हि मे सो भगवा अन्तिमोयं समुस्सयो । विक्खीणो जातिसंसारो नत्थि दानि पुनब्भवो ||२२||
जेन्ती
सुमुत्तिके सुमुत्तिका साघु मुत्तिक म्हि मुसलस्स । अहिरिको मे छत्तकं वा पि उक्खलिका मे दळिद्द भावाति ॥ २३ ॥
रागञ्च अहं दोस्ञ्च विच्छिन्दन्ती विहरामि ।
सा रुक्खमूल मुपगम्म अहो सुखन्ति सुखतो झायामि ॥ २४ ॥
अञ्ञतरा थेरीभिक्खुनी पञ्ञाता
याव कासिजनपदो सुङको मे तत्तको अहु ।
तं कत्वा निगमो अग्धं अग्धे' नग्धं ठपेसि मं ॥ २५ ॥
अथ निब्बिन्दहं रूपे निब्बिन्दञ्च विरज्ज'हं ।
मा पुन जातिसंसारं सन्धावेय्यं पुनप्पुनं
तिस्सो विज्जा सच्छिकता कतं बुद्धस्स सासनं ॥ २६ ॥
ढका
किञ्चापि खो म्हि किसिका गिलाना बाळ्हदुब्बला । दण्ड मोलुब्भ गच्छामि पब्बतं अभिरुहिय ||२७|| संघाटि निक्खिपित्वान पत्तकञ्च निकुज्जिय । सेले खम्भसि अत्तानं तमोक्खन्धं पदालिय ||२८||
चित्ता
किञ्चापि खो 'म्हि दुक्खिता दुब्बला गतयोब्बना । दण्डमोलुब्भ गच्छामि पब्बतं अभिरुहिय ॥२९॥ निक्खिपित्वान संघाटि पत्तकञ्च निकुज्जिय । निसन्ना चम्हि सेलम्हि अथ चित्तं विमुच्चिमे । तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनं ॥३०॥ मेत्तिका
चासी पञ्चद्दसी या च पक्खस्स अट्ठमी । पारिहारिकपक्खञ्च अट्ठङगसुमसमागतं । उपोसथं उपगच्छं देवकायाभिनन्दिनी ॥ ३१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २
www.umaragyanbhandar.com