SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २२] थेरीगाथा [१२।१६ सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो। एवं जानाहि पापिम निहतो त्वमसि अन्तका ति ॥२३५।। उप्पलवण्णा द्वादस निपातो समत्तो १२-सोलसनिपातो उदकहारी अहं सीते सदा उदकमोतरि । अय्यानं दण्डभयभीता वाचादोसभयद्दिता ॥२३६।। कस्स ब्राह्मण त्वं भीतो सदा उदकमोतरि । वेधमानेहि गत्तेहि सीतं वेदयसे भुसं ॥२३७।। जानन्ती च तुवं भोति पुण्णिके परिपुच्छसि । करोन्तं कुसलं कम्मं रुधन्तं कम्म पापकं ।।।२३८॥ यो च बुड्ढो वा दहरो वा पापकम्म पकूब्बति । उदकाभिसेचना सो पि पापकम्मा पमुच्चति ॥२३९।। को नु ते इदमक्खासि अजानन्तस्स अजानतो। उदकाभिसेचना नाम पापकम्मा पमुच्चति ॥२४०॥ सग्गं नून गमिस्सन्ति सब्बे मण्डुककच्छपा । नागा च संसुमारा च ये चञ उदकेचरा ॥२४१॥ ओरब्भिका सूकरिका मच्छिका मिगबन्धका। चोरा च वज्झघाता च ये चने पापकम्मिनो। उदकाभिसेचना ते पि पापकम्मा पमुच्चरे ॥२४२।। स चे इमा नदियो ते पापं पुब्बेकतं वहेय्युं । पुशं पिमा वहेय्य तेन त्वं परिबाहिरो अस्स ॥२४३।। यस्स ब्राह्मण त्वं भीतो सदा उदकमोतरि । तमेव ब्रह्म माकासि मा ते सीतं छविं हने ।।२४४।। कुमम्गं पटिपन्नं मं अरियमग्गं समानयि । उदकाभिसेचनं सोति इमं साटं ददामि ते ॥२४५।। तुय्हेव साटको होतु नाहमिच्छामि साटकं । स चे भायसि दुक्खस्स स चे ते दुक्खमप्पियं ॥२४६।। Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034646
Book TitleTherigatha
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy