SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ थेरीगाथा साहं निस्सरणं गत्वा जातिया मरणस्स च । न सोचामि न रोदामि न चाहं परितप्यामि ॥३१५॥ २८ ] अब्भुतं वत वासेट्ठि वाचं भाससि एदिसं । कस्स त्वं धम्ममञ्ञाय गिरं भाससि एदिस ॥ ३९६ ॥ एस ब्राह्मण सम्बुद्धो नगरं मिथिलं पति । सब्बदुक्खप्पहानाय धम्मं देसेसि पाणिनं ॥ ३१७।। तस्साहं ब्राह्मण अरहतो धम्मं सुत्वा निरुपधि । तत्य विातसद्धम्मा पुत्तसोकं व्यपानुदि ॥ ३१८ || सो अहं पि गमिस्सामि नगरं मिथिलं पति । अप्पेव में सो भगवा सब्बदुक्खापमोचये ॥ ३१९ ।। अस ब्राह्मणो बुद्धं विष्पमुत्तं निरुपधि । तस्स धम्ममदेसेसि मुनि दुक्खस्स पारगू ॥ ३२० ॥ दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कमं । अरियटुङगिक मगं दुक्खूपसमगामिनं ।। ३२१।। तत्य तिसद्धम्मो पब्वजं समरोचयि । सुजातो तीहि रत्तीहि तिस्सो विज्जा अफस्सयि ॥ ३२२ ॥ एहि सारथि गच्छाहि रथं नीयादयाहि मं । आरोग्यं ब्राह्मनि वज्ज पव्वजितो दानि ब्राह्मणो । सुजातो तीहि रत्तीहि तिस्सो विज्जा अफरसयि ॥ ३२३ ॥ ततो च रवमादाय सहस्सं चापि सारथि । आरोग्यं ब्राह्मणि अवोच पब्बजितो दानि ब्राह्मणो । सुजातो तीहि रत्तीहि तिस्सो विज्जा अपस्सयि || ३२४ || एतं चहुं अस्सरथं सहस्सं चापि सारथि । तेविज्जं ब्राह्मणं सुत्वा पण्णत्तं ददामि ते ।। ३२५।। तुम्हेव होतु अस्सरथो सहस्सं चापि ब्राह्मणि । अहं पि पब्बजिस्सामि वरपञ्चस्स सन्तिके ।। ३२६ ।। [ १३/२० हथिगवस्सं मणिकुण्डलञ्च फितञ्चिमं गेहविगतं पहाय । पिता पब्बजितो तुम्हं भुञ्ज भोगानि सुन्दरि तुवं दायादिका कुले ॥ ३२७॥ हत्यिगवस्सं मणिकुण्डलञ्च रम्मञ्चिमं गेहविगतं पहाय । पिता पब्बजितो मय्हं पुत्तसोकेन अद्दितो | अहं पि पञ्चजिस्सामि भानुसोकेन अद्दिता ॥ ३२८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034646
Book TitleTherigatha
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy