Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 45
________________ १६ ] सुमेधा महानिपातो देवेसु मनुस्सेसु च तिरच्छानयोनिया असुरकाये। पेतेसु च निरयेसु च अपरिमिता दीयन्ते घाता ॥४७५।। निरयेसु बहू विनिपातगतस्स किलिस्समानस्स । देवेसु पि अत्ताणं निब्बानसुखा परं नत्थि ॥४७६।। पत्ता ते निब्बानं ये युत्ता दसबलस्स पावचन्ने । अप्पोस्सुक्का घटेन्ति जातिमरणप्पहानाय ॥४७७।। अज्जेव तात अभिनिक्खमिस्सं भोगेहि कि असारहि । निब्बिण्णा मे कामा वन्तसमा तालावत्थुकता ॥४७८॥ सा चेवं भणति पितरं अनिकरत्तो च यस्स दिन्ना । उपयासि मितरुणवुतो वारेय्यं उपट्टिते काले ॥४७९।। अथ असितनिचितमुदुके केसे खग्गेन छिन्दिय । सुमेधा पासादं पिधत्वा पठमज्झानं समापज्जि ॥४८०॥ सा च तहिं समापन्ना अनिकरत्तो च आगतो नगरं । पासादे 'व सुमेधा अनिच्चसजा सु भावेति ॥४८१॥ सा च मनसिकरोति अनिकरत्तो च आरुहि तुरितं । मणिकनकभूसितङगो कतञ्जलि याचति सुमेधं ॥४८२॥ रज्जे आणा धनमिस्सरियं भोगा सुखा दहरिका पि । भुजाहि कामभोगे कामसुखा सुदुल्लभा लोके ॥४८३॥ निसंद्वन्ते रज्जं भोगे भुञ्जस्सु देहि दानानि । मा दुम्मना अहोसि मातापितरो ते दुक्खिता ॥४८४।। तन्तं भणति सुमेधा कामेहि अनत्तिका विगतमोहा। मा कामे अभिनन्दि कामे स्वादीनवं पस्स ॥४८५॥ चातुद्दीपो राजा मन्धाता आसि कामभोगिनं अग्गो। अतित्तो कालङकतो न चस्स परिपूरिता इच्छा ॥४८६॥ सत्त रतनानि वस्सेय्य उट्ठिमा दसदिसा समन्तेन । न चत्थि तित्ति कामानं अतित्ता 'व मरन्ति नरा ॥४८७।। असिसूलपमा कामा कामा सप्पसिरोपमा। उक्कोपमा अनुदहन्ति अट्ठिकङकालसन्निभा ॥४८८॥ अनिच्चा अधुवा कामा बहुदुक्खा महाविसा । अयोगुळो व सन्तत्तो अघमूला दुक्खप्फला ॥४८९।। रुक्खप्फलूपमा कामा मंसपेसूपमा दुखा । सुपिनोपमा वञ्चनिया कामा याचितकूपमा ॥४९०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 43 44 45 46 47 48