Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
सुमेधा महानिपातो
[ ३७
तस्सेतं कम्मफलं यं मं अपकरितून गच्छन्ति । दासी व उपट्टहन्ति तस्स पि अन्तो कतो मया ति ॥४४७॥
इसिदासी चत्तानोसनिपातो समत्तो
१६-सुमेधा महानिपातो
मन्तावतिया नगरे रञो कोञ्चस्स अग्गमहेसिया । धीता आसि सुमेधा पासादिका सासनकरेहि ॥४४८।। सीलवती चित्तकथिका बहुस्सुता बुद्धसासने विनीता। माता पितरो उपगम्म भणति उभयो निसामेथ ॥४४९।। निब्बानाभिरता अहं असस्सतं भवगतं यदि पि दिब्बं । किमडल्गपन तुच्छा कामा अप्पस्सादा बहुविधाता ॥४५०॥ कामा कटुका आसीविसूपमा येसु मुच्छिता बाला। ते दीघरत्तं निरये समप्पिता हन्ते दुक्खिता ॥४५१॥ सोचन्ति पापकम्मा विनिपाते पापबुद्धिनो सदा कायेन वाचाय च मनसा च असंवुता बाला ॥४५२।। बाला ते दुप्पा अचेतना दुक्खसमुदयोरुद्धा । देसेन्ते अजानन्ता न बुज्झरे अरियसच्चानि ॥४५३॥ सच्चानि अम्म बुद्धवरदेसितानि ते बहुतरा अजानन्ता। ये अभिनन्दन्ति भवगतं पिहन्ति देवेसु उपपत्ति ॥४५४।। देवेसु पि उपपत्ति असस्सता भवगते अनिच्चम्हि । न च सन्तसन्ति बाला पुनप्पुनं जायितब्बस्सा ॥४५५॥ चत्तारो विनिपाता द्वे च गतियो कथञ्चि लब्भन्ति । न च विनिपातगतानं पब्बज्जा अत्थि निरयेसु ॥४५६॥ अनुजानाथ मं उभयो पब्बजितुं दसबलस्स पावचने । अप्पोसुक्का घटिस्सं जातिमरणप्पहानाय ॥४५७॥ किं भवगतेन अभिनन्दितेन कायकलिना असारेन । भवतण्हाय निरोधा अनुजानाथ पब्बजिस्सामि ॥४५८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 41 42 43 44 45 46 47 48