Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१५।४० ]
चत्तालीनिपातो
[ ३५
मा एवं पुत्त अवच इसिदासी पण्डिता परिब्यत्ता । उहायिका अनलसा किं तुय्हं न रोचते पुत्त ॥४१५।। न च मे हिंसति किञ्चि न चाहं इसिदासिया सह वच्छं । देस्सा 'व मे अलं मे आपुच्छाहं गमिस्सामि ॥४१६॥ तस्स वचनं सुणित्वा सस्सू सस्सुरो च मे अपुच्छिसु । किस्स तया अपरद्धं भण विस्सत्था यथा भूतं ॥४१७।। न पि हं अपरज्झं किञ्चि न पि हिंसेव न गणामि । दुब्बचनं किं सक्का कातुये यं मं विदेस्सते भत्ता ॥४१८॥ ते में पितु घरं पटि नयिंसु विमना दुखेन । अविभूता पुत्तमनुरक्खमाना जिनाम्हसे रूपिनि लच्छि ॥४१९।। अथ मं अदासि तातो अड्ढस्स घरम्हि दुतियकुलिकस्स । ततो उपड्ढसडकेन येन में विन्दथ सेट्ठि॥४२०॥ तस्स पि घरम्हि मासं अवसिं अन्पा सो पि में पटिच्छति । दासी व उपट्टहन्ति अदूसिकं सीलसम्पन्नं ॥४२१।। भिक्खाय च विचरन्तं दमकं दन्तं मे पिता भणति । सो हि सि मे जामाता निक्खिप पोन्तिञ्च घटिकञ्च ॥४२२॥ सोपि वसित्वा पक्खं अथ तातं भणति देहि मे। पोन्ति घटिकञ्च मल्लकञ्च पुन पि भिक्खं चरिस्सामि ।।४२३॥ अथ नं भणति तातो अम्मा सब्बो च मे आतिगणवग्गो। किं तेन न करति इध भण खिप्पं यन्ते करिहिति ॥४२४॥ एवं भणितो भणति यदि मे अत्ता सक्कोति अलं मय्हं । इसि दासिया न वच्छं एकघरे 'हं सहवत्थु ॥४२५।। विसज्जितो गतो सो अहं पि एकाकिनी विचिन्तेमि । आपुच्छितुना गच्छं मरितुये पब्बजिस्सं वा ॥४२६।। अथ अय्या जिनदत्ता आगच्छि गोचराय चरमाना। तातकुलं विनयधारी बहुस्सुता सीलसम्पन्ना ॥४२७॥ तं दिस्वान अम्हाकं उट्ठायासनं तस्सा पज्ञापयि । निसिन्नाय च पादे वन्दित्वा भोजनमदासि ॥४२८॥ अन्नेन च पानेन च खज्जेन च यञ्च तत्थ सन्निहितं । सन्तप्पयित्वा अवचं अय्ये इच्छामि पब्बजितूं ॥४२९॥ अथ मम भणति तातो इधेव पुत्तक चराहि तं धम्म । अन्नेन च पानेन च तप्पय समणे द्विजाति च ॥४३०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48