Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१४।३० ]
तिंसनिपातो
[ ३३
इङगहाळखुया व उज्झितो विसपूत्तो-रिव-अग्गतो कतो। न पि नं पस्सामि कीरिसो अथ मग्गेन हतो समूलको ॥३८६।। यस्सा सिया अपच्चवेक्खितं सत्था वा अनुसासितो सिया । त्वं तादिसिकं पलोभय जानन्ति सो इमं विहासि ॥३८७।। मय्हं हि अक्कुट्ठवन्दिते सुखदुक्खे च सति उपट्ठिता।
साहं सुगतस्स साविका मग्गाङिगकयानयायिनी। उद्धटसल्ला अनासवा सुझागारगता रमामहं ॥३८९।। दिट्ठा हि मया सुचित्तिता सोम्भा दारुकचिल्लका नवा । तन्तिहि च कीलकेहि च विनिवद्धा विविधं पनच्चिता ॥३९०॥ तम्हद्धटे तन्तिखीलके विसट्र विकले परिपक्कते। अविन्दे खण्डसो कते किम्हि तत्थ मनं निवेसये ॥३९१॥ तथूपमं देहकानि मंतेहि धम्मेहि विना न वत्तन्ति । धम्मेहि विना न वत्तन्ति किम्हि तत्थ मनं निवेसये ॥३९२।। यथा हरितालेन मक्खितं अद्दस चित्तिकं भित्तिया कतं ।
मायं विय अग्गतो कतं सुपिनन्ते व सुबण्णपादपं । उपधावसि अन्ध रित्तकं जनमज्झे-रिव रुप्परूपकं ॥३९४।। वनि-रिव कोटरोहिता मज्झेबुब्बुळका सअस्सुका । पीळिकोळिका चेत्थ जायति विविधा चक्खुविधा' व पिण्डिता ।।३९५॥ उप्पाटिय चारुदस्सना न च पज्जित्थ असङ्गमानसा । हन्द ते चक्खं हरस्सु तं तस्स नरस्स अदासि तावदे ॥३९६॥ तस्स च विरमासि तावदे रागो तत्थ खमापयि च मं । सोत्थि सिया ब्रह्मचारिनि न पुनो एदिसकं विस्सति ॥३९७॥ आहनिय एदिसं जनं अग्गिं पज्जलितं व लिडिग्गय।। गहिस्सं आसीविसं विय अपि न सोत्थि सिया खमेहि नो ॥३९८॥ मुत्ता च ततो सा भिक्खुनी अगमि बुद्धवरस्स सन्तिकं । पस्सिय वरपञ्चलक्खणं चक्खु आसि यथा पुराणकन्ति ॥३९९॥
सुभाजीवकम्बवणिका तिसनिपातो समत्तो
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48