Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 37
________________ तिंसनिपातो अनन्तादीनवा कामा बहुदुक्खा महाविसा । अप्पसादा रणकरा सुक्कपक्खविसोसना ।। ३५८ ।। साहं एतादिसं करवा व्यसनं कामहेतुकं । न तं पच्चागमिस्सामि निब्बानाभिरता सदा ।। ३५९ ।। रणं करित्वा कामानं सीतिभावाभिकङिखनी । अप्पमत्ता विहिस्सामि ते संयोजनक्खये || ३६० ।। असोकं विरजं खेमं अरियटुकिकं उजं । तं मग्गं अनुगच्छामि येन तिष्णा महेसिनो ।। ३६१ ।। इमं परसथ घम्मट्ठ सुभं कम्मारधीतरं । अनेजं उपसम्पज्ज रुक्खमूलन्हि शायति ॥ ३६२॥ १४।३० ] अज्जट्ठमी पब्बजिता सद्धा सद्धम्मसोभणा । विनीता उप्पलवण्णाय तेविज्जा मच्चुहायिनी ।। ३६३ ।। सायं भुजिस्सा अनणा भिक्खुनी भावितिन्द्रिया । सब्बोयोगविसंयुत्ता कतकिच्या अनासवा ।। ३६४ ।। तं सक्को देवसङ्घेन उपसंगम्म इद्धिया । नमस्सति भूतपति सुभं कम्मारधीतरन्ति ॥ ३६५॥ सुभा कम्मारभीत वीसतिनिपातो समत्ता १४- तिसनिपातो जीवकम्बवनं रम्मं गच्छन्ति भिक्खुनि सुभं । धुत्तको संनिवारेसि तमेनं अब्रवी सुभा ॥ ३६६॥ किंते अपराधितं मया यं मं ओवरियान तिट्ठसि । न हि पब्बजिताय आसवो पुरिसो संफुसनाय कप्पति ॥ ३६७॥ गरुके मम सत्थु सासने या सिक्खा सुगतेन देसिता । परिसुद्धपदं अनगणं किं मं ओवरियान तिट्ठसि ॥ ३६८ ॥ आविलचितो अनाविलं सरजो वीतरजो अनदगणं । सब्वत्य विमुत्तमानसं किं मं ओवरियान तिट्ठसि ॥ ३६९ ॥ ३ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३१ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48