Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 38
________________ ३२ ] थेरीगाथा दहरा च अपापिका चसि किं ते पब्बज्जा करिस्सति । निक्खिप कासायचीवरं एहि रमामसे पुष्पिते वने ॥ ३७० ॥ मधुरञ्च पवन्ति सब्बसो कुसुमरजेन समुद्धिता दुमा | पठमवसन्तो सुखो उतु एहि रमामसे पुष्पिते वने ॥ ३७१ ॥ कुसुमित सिखरा च पादपा अभिगञ्जन्ति व मालुतेरिता । का तुम्हं रति भविस्सति यदि एका वनमोगाहिस्ससि ॥ ३७२ ॥ वाळमिगसङ्घसेवितं कुञ्जरमत्तकरेणुलोळितं । असहायिका गन्तुमिच्छसि रहितं भीसनकं महावनं ।। ३७३ ।। तपनीयकता व धीतिका विचरसि चित्तरथे व अच्छरा । कासिकखुमेहि वग्गुहि सोभसि वसनेहि' नूपमे ॥ ३७४ ॥ अहं तव वसानुगो सियं यदि विहरेमसि कानन्तरे । न हि मत्थि तया पितरो पाणो किन्नरिमन्दलोचने ॥ ३७५॥ यदि मे वचनं करिस्ससि सुखिता एहि अगारमावस । पासादनिवातवासिनी परिकम्मन्ते करोन्तु नारियो || ३७६ || कासिकखुमानि धारय अभिरोपेहि च मालवण्णकं । कञ्चनमणिमुत्तकं बहुं विविधं आभरणं करोमि ते ।। ३७७ || सुधोतरजपच्छदं सुभं गोनकतूलिकसन्ततं नवं । अभिरूह सयनं महारहं चन्दनमण्डितं सारगन्धिकं ||३७८|| उप्पलं च उदकतो उब्भतं यथा यं अमनुस्ससेवितं । एवं तुवं ब्रह्मचारिनी सकेसु अङगेसु जरं गमिस्ससि ॥ ३७९ || किन्ते इध सारसम्मतं कुणयपूरम्हि सुसानवड्ढने । भेदनधम्मे कळेवरे यं दिस्वा विमनो उदिक्खसि ॥ ३८० ॥ अक्खीनि च तुरिया-रिव किन्नरिया-रिव पब्बतन्तरे । तव मे नयनानि दक्खिय भिय्यो कामरति पवड्ढति ।। ३८१ ॥ उप्पलसिखरोपमानिते विमले हाटकसन्निभे मुखे । तव मे नयनानि दक्खिय भिय्यो कामगुणो पवड्ढति ॥ ३८२॥ अपि दूरगता सरेम्हसे आयतपम्हे विसुद्धदस्सने । न हि मत्थि तया पियतरा नयना किन्नरिमन्दलोचने ।। ३८३ ॥ अपथेन पयातु मिच्छसि चन्दं कीळनकं गवेससि । मेरुं लघेतुमिच्छसि यो त्वं बुद्धसुतं मग्गयसि ॥ ३८४ ॥ नत्यिहि लोके सदेवके रागो यत्यपि दानि मे सिया । नपि मं जानामि कीरिसो अथ मग्गेन हतो समूलको ॥ ३८५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १४।३० www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48