Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 44
________________ ३८ ] थेरीगाथा बुद्धानं उप्पादो विवज्जितो अक्खणो खणो लद्धो । सीलानि ब्रह्मचरियं यावजीवं न दूसेय्यं ॥ ४५९॥ एवं भणति सुमेधा मातापितरो न ताव आहारं । आहरिय गट्ठा मरणवसं गता 'व हेस्सामि ॥ ४६० ॥ माता दुक्खिता रोदति पिता च अस्सा सब्बसो समभिसातो । घटेन्ति सञ्ञातुं पासादतले छमा पतितं ॥ ४६१॥ उट्ठेहि पुत्तक किं सोचितेन दिन्ना सि वारणवतिम्हि । राजा अनिकरतो अभिरूपो तस्स त्वं दिन्ना ॥ ४६२ ॥ अग्गमहेसी भविस्ससि अनिकरत्तस्स राजिनो भरिया । सीलानि ब्रह्मचरियं पब्बज्जा दुक्करा पुत्तक ॥४६३ ॥ रज्जे आणा धनमिस्सरियं भोगा सुखा दहरिका पि । भुजाहि कामभोगे वारेय्यं होतु ते पुत्त ॥४६४॥ अथ ने भणति सुमेधा मा एदिसकानि भवगतं असारं । पब्बज्जा वा होहिति मरणं वा तेन चेव वारेय्यं ॥४६५ ॥ किमिवपूतिकायमसुचि सवनन्धं भयानकं । कुणपं अभिसंविसेय्यं गत्तं सकिपग्घरितं असुचिपुण्णं ॥ ४६६ || किमिव ताहं जानन्ती विकूलकं मंससोणितपलित्तं । किमिकुलालयं सकुणभत्तं कळेवरं किस्स दिय्यतीति ॥ ४६७॥ निब्बय्हति सुसानं अचिरं कायो अपेत विणो । चुट्ठो कलिङ्गरं विय जिगुच्छमानेहि जातीहि ॥ ४६८ ॥ छड्डून नं सुसाने परभत्तं न्हायन्ति जिगुच्छन्ता । नियका मातापितरो किं पन साधारणा जनता ।।४६९ ।। अज्झोसिता असारे कळेवरे अट्ठिन्हारुसंघाते । खेळस्सुमुच्छास्सवपरिपुण्णे पूतिकायम्हि ॥४७०॥ यो मं विनिब्भुजित्वा अब्भन्तरमस्स बाहिरं कयिरा । गन्धस्स असहमाना सका पि माता जिगुच्छेय्य ॥४७१ ॥ खन्धधात्वायतनं सङ्खतं जातिमूलकं । दुक्खं योनिसो अरुचि भणन्ति वारेय्यं किस्स इच्छेय्यं ॥ ४७२ || दिवसे दिवसे ती सत्तिसतानि नवनवा परेय्युं कायम्हि | वस्ससतं पि च घातो सेय्यो दुक्खस्स चेव खयो || ४७३ || अज्झुपगच्छे गातं यो विज्ञ एवं सत्थुनो वचनं । दीघो ते संसारो पुनप्पुनं हञ्ञमानानं ॥ ४७४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १६ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48