Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 36
________________ थेरीगाथा रजतं जातरूपं वा न बोधाय न सन्तये । न एत समणसारूप्पं न एतं अरियद्धनं ॥ ३४२ ॥ लोभनं मदनं चेतं मोहनं रजवड्ढनं । सासकं बहुआयासं नत्थि चेत्थ धुवं ठिति ॥ ३४३ ॥ एत्य रत्ता पमत्ता च संकिलिट्टमना नरा । अञ्ञमञ्जेन ब्यारुद्धा पुथुकुब्वन्ति मेघगं ॥ ३४४ || वधो बन्धो परिक्लेसो जानि सोकपरिवो । कामेसु अधिपानं दिस्सते व्यसनं बहुं ॥ ३४५॥ तं माती अमित्ता व किं मं कामेसु युञ्जथ । जानाथ में पब्बजित कामेसु भयदरिसनि ॥ ३४६ ॥ न हिरावण्णेन परिक्लीयन्ति आसवा । अमित्ता वधका कामा सपत्ता सल्लबन्धना ||३४७ ॥ तं माती अमित्ता व किं मं कामेसु युञ्जथ । जानाथ में पब्बजितं मुण्डं सदघाटिपारुतं ।। ३४८ ॥ उत्तिट्ठ पिण्डो उञ्छो च पंसुकूलञ्च चीवरं । एवं खो मम सारूपं अनगारूपनिस्सयो ॥ ३४९ ॥ वन्ता मसिना कामा ये दिब्बा ये च मानुसा । खेमट्टाने विमुत्ता ते पत्ता ते अचलं सुखं ।। ३५०।। माहं कामेहि सर्गाच्छ येसु ताणं न विज्जति । अमित्ता वधका कामा अग्गिनखन्धूपमा दुला ||३५१।। परिपन्थो एसो सभयो सविघातो सकण्टको । गंधो सुविसमो चेसो महन्तो मोहनामुखो || ३५२॥ उपसग्गो भीमरूपो च कामा सप्पतिरूपमा । ये बाला अभिनन्दन्ति अन्धभूता पुथुज्जना ।। ३५३।। कामपदकसत्ता हि जना बहू लोके अविसु । परियन्तं नाभिजानन्ति जातिया मरणस्स च ।। ३५४ ।। दुग्गतिगमनं मग्गं मनुस्सा कामहेतुकं । बहुं वे टिपज्जन्ति अत्तनो रोगमावहं ।। ३५५ ॥ एवं अमित्तजनना तापना संकिलेसिका । लोकामिसा बन्धनीया कामा मरणबन्धना ॥ ३५६ ॥ उम्मादना उल्लपना कामा चित्तपमाथिनो । सत्तानं संकिलेसाय लिप्यं मारेन ओहितं ॥ ३५७॥ ३० ] Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १३/२० www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48