Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
थेरीगाथा
साहं निस्सरणं गत्वा जातिया मरणस्स च ।
न सोचामि न रोदामि न चाहं परितप्यामि ॥३१५॥
२८ ]
अब्भुतं वत वासेट्ठि वाचं भाससि एदिसं । कस्स त्वं धम्ममञ्ञाय गिरं भाससि एदिस ॥ ३९६ ॥ एस ब्राह्मण सम्बुद्धो नगरं मिथिलं पति । सब्बदुक्खप्पहानाय धम्मं देसेसि पाणिनं ॥ ३१७।। तस्साहं ब्राह्मण अरहतो धम्मं सुत्वा निरुपधि । तत्य विातसद्धम्मा पुत्तसोकं व्यपानुदि ॥ ३१८ || सो अहं पि गमिस्सामि नगरं मिथिलं पति । अप्पेव में सो भगवा सब्बदुक्खापमोचये ॥ ३१९ ।। अस ब्राह्मणो बुद्धं विष्पमुत्तं निरुपधि । तस्स धम्ममदेसेसि मुनि दुक्खस्स पारगू ॥ ३२० ॥ दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कमं । अरियटुङगिक मगं दुक्खूपसमगामिनं ।। ३२१।। तत्य तिसद्धम्मो पब्वजं समरोचयि । सुजातो तीहि रत्तीहि तिस्सो विज्जा अफस्सयि ॥ ३२२ ॥ एहि सारथि गच्छाहि रथं नीयादयाहि मं । आरोग्यं ब्राह्मनि वज्ज पव्वजितो दानि ब्राह्मणो । सुजातो तीहि रत्तीहि तिस्सो विज्जा अफरसयि ॥ ३२३ ॥ ततो च रवमादाय सहस्सं चापि सारथि ।
आरोग्यं ब्राह्मणि अवोच पब्बजितो दानि ब्राह्मणो । सुजातो तीहि रत्तीहि तिस्सो विज्जा अपस्सयि || ३२४ || एतं चहुं अस्सरथं सहस्सं चापि सारथि ।
तेविज्जं ब्राह्मणं सुत्वा पण्णत्तं ददामि ते ।। ३२५।।
तुम्हेव होतु अस्सरथो सहस्सं चापि ब्राह्मणि ।
अहं पि पब्बजिस्सामि वरपञ्चस्स सन्तिके ।। ३२६ ।।
[ १३/२०
हथिगवस्सं मणिकुण्डलञ्च फितञ्चिमं गेहविगतं पहाय ।
पिता पब्बजितो तुम्हं भुञ्ज भोगानि सुन्दरि तुवं दायादिका कुले ॥ ३२७॥ हत्यिगवस्सं मणिकुण्डलञ्च रम्मञ्चिमं गेहविगतं पहाय । पिता पब्बजितो मय्हं पुत्तसोकेन अद्दितो |
अहं पि पञ्चजिस्सामि भानुसोकेन अद्दिता ॥ ३२८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48