Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 32
________________ २६ ] थेरीगाथा सचे भासि दुक्खस्स सचे ते दुक्खमप्पियं । उपेहि बुद्धं सरणं धम्मं सदपञ्च तादिनं । समादियाहि सीलानि तन्ते अत्थाय हेहिति ॥ २८८|| उपेमि बुद्धं सरणं धम्मं सदयञ्च तादिनं । समादियामि सीलानि तं मे अत्थाय हेहिति ॥ २८९ ॥ ब्रह्मबन्धु पुरे आसि सो इदानि "म्हि ब्राह्मणो । तेविज्जो सोत्तियो चम्हि वेदगू चम्हि न्हातको ॥ २९०॥ रोहिणी लट्ठत्यो पुरे आसि सो दानि मिगलुदको । आसाय पलिपा घोरा नासविख पारमेतसे ।। २९१ ।। सुमत्तं मं मनमाना चापा पुत्तमतोसवि । चापाय बन्धनं छेत्वा पयजिस्सं पुनो-महं ।। २९२ ।। मा मे कुज्झ महावीर मा मे कुज्झ महामुनि । न हि कोधपरेतस्स सुद्धि अस्थि कुतो तपो ॥ २९३ ॥ पक्कामिस्सञ्च नालातो को ध नालाय वच्छति । बन्धन्ति इत्यिरूपेन समणे धम्मजीविनो ।। २९४ ।। एहि काळ निवत्तस्सु भुञ्जकामे यथापुरे । अहञ्च ते वसीकता ये च मे सन्ति जातका ॥ २९५॥ एत्तोच्वेव चतुब्भागं यथा भाससि तं चापे । तयि रत्तस्स पोसस्स उळारं वत तं सिया ।। २९६ ।। 'काळ' डिगनि व तक्कारि पुष्पितं गिरिमुद्धनि । फुल्लं दालिकल व अन्तोदीपे व पाटलि ।। २९७॥ हरिचन्दनलिताडिंग कासिकुत्तमधरिनि । तं मं रूपवति सन्ति कस्स ओहाय गच्छसि ॥ २९८॥ साकुन्तिको व सकुणि यथा बन्धितुमिच्छति । आहरिमेन रूपेन न मं त्वं बाधयिस्ससि ||२९९॥ इमं च मे पुत्तफलं काळ उप्पादितं तया । तं मं पुत्तवत सन्ति कस्स ओहाय गच्छसि ॥ ३०० ॥ जहन्ति पुत्ते सप्पञ्ञा ततो जाती ततो धनं । पब्बजन्ति महावीरा नागो छत्वा व बन्धनं ॥ १०१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ १३/२० www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48