Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२४ ]
थेरीगाथा
[ १३।२०
कडकणं व सुकतं सुनिट्ठितं सोभते सु मम कण्णपाळियो पुरे । ता जराय वलिहिपलम्बिता सच्चवादिवचनं अनाथा ॥२५९।। पत्तलिमाकुलवण्णसदिसा सोभते सु दन्ता पुरे मम । ते जराय खण्डा यवपीतका सच्चवादिवचनं अनाथा ॥२६०।। काननस्मि वनसण्डचारिणी कोकिला व मधुरं निकृजितं । तं जराय खलितं तहिं तहिं सच्चवादिवचनं अनजथा ॥२६॥ सण्हकम्पुरी व सुप्पमज्जिता सोभते सु गीवा पुरे मम । सा जराय भग्गा विनासिता सच्चवादिवचनं अनाथा ।।२६२।। वट्टपलिघसदिसोपमा उभो सोभते सु बाहा पुरे मम । ता जराय यथा पाटली दुब्बलिका सच्चवादिवचनं अनाथा ।।२६३।। सण्हमुद्दिकासुवण्णमण्डिता सोभते सु हत्था पुरे मम । ते जराय यथा मूलमूलिका सच्चवादिवचनं अनाथा ॥२६४॥ पीनवट्टपहितुग्गता उभो सोभते सु थनका पुरे मम । ते रिन्दी व लम्बन्ते 'नोदका सच्चवादिवचनं अनाथा ॥२६५।। कञ्चनस्स फलकं व सुमठें सोभते सु कायो पुरे मम ।। सो वलिहि सुखुमाहि ओततो सच्चवादिवचन अनाथा ॥२६६।। नागभोगसदिसोपमा उभो सोभते सु ऊरू पुरे मम । ते जराय यथा वेळुनाळियो सच्चवादिवचनं अनाथा ॥२६७।। सण्हनूपुरसुवण्णमण्डिता सोभते सु जङ्घा पुरे मम । ता जराय तिलदण्डकारिव सच्चवादिवचनं अनाथा ॥२६८।। तूलपुण्णसदिसोपमा उभो सोभते सु पादा पुरे मम । ते जराय फुटिका वलीमता सच्चवादिवचनं अनाथा ॥२६९।। एदिसो अहु अयं सम्मुस्सयो जज्जरो बहुदुक्खानमालयो। सो 'पलेपपतितो जरागतो सच्चवादिवचनं अनाथा ॥२७॥
अम्बपाली समणा ति भोति मं विपस्सि समणा ति पटिबुज्झसि । समणानमेव कित्तेसि समणी नून भविस्ससि ॥२७॥ विपुलं अन्नञ्च पानञ्च समणानं पवेच्छसि । रोहिणि दानि पुच्छामि केन ते समणा पिया ॥२७२।।
www.umaragyanbhandar.com

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48