Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१३।२० ]
वीसतिनिपातो
[ २३
मा कासि पापकं कम्मं आवि वा यदि वा रहो। सचे च पापकं कर्म करिस्ससि करोसि वा ॥२४७।। न ते दुक्खापमुत्यत्थि उपेच्चापि पलायतो। सचे भायसि दुक्खस्स स चे ते दुक्खमप्पियं ॥२४८॥ उपेहि बुद्धं सरणं धम्म सङघञ्च तादिनं । ' समादिया हि सीलानि तन्ते अत्थाय हेहिति ॥२४९।। उपेमि बुद्धं सरणं धम्म सङ्घञ्च तादिनं । समादियानि सीलानि तं मे अत्थाय हेहिति ॥२५॥ ब्रह्मबन्धु पुरे आसिं अज्जम्हि सच्चं ब्राह्मणो । तेविज्जो वेदसम्पन्नो सोत्तियो चम्हि न्हातको ॥२५१॥
पुगिणका सोलसनिपातो समत्ता
१३-वीसतिनिपातो
कालका भमरवण्णसदिसा वेल्लितग्गा मम मुद्धजा अहुं। ते जराय साणवाकसदिसा सच्चवादि वचनं अनाथा ॥२५२॥ वासितो व सुरभिकरण्डको पुप्फपूरं मम उत्तमङ्गभु । तं जराय ससलोमगन्धिकं सच्चवादिवचनं अनाथा ॥२५३॥ काननं व सहितं सुरोपितं कोच्छसूचिविचितग्गसोभितं । तं जराय विरळं तहिं तहिं सच्चवादिवचनं अनाथा ॥२५४।। सण्हगन्धकसुवण्णमण्डितं सोभते सु वेणिहि अलङकतं । तं जराय खलति सिरं कतं सच्चवादिवचनं अनाथा ॥२५५।। चित्तकारसुकता व लेक्खिता सोभते सु भमुका पुरे मम । ता जराय वलिहि पलम्बिता सच्चवादिवचनं अनाथा ॥२५६।। भस्सरा सुरुचिरा यथा मणि नेत्ताहेसुं अभिनालमायता । ते जरायभिहता न सोभते सच्चवादिवचनं अनाथा ॥२५७।। सण्हतुङगसदिसी च नासिका सोभते सूअभियोब्बनं पटि । सा जराय उपकूलिता विय सच्चवादिवचनं अनाथा ॥२५८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48