Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
११११२ ]
द्वादसनिपातो
[ २१
अहं अह्मि कन्तसल्ला ओहितभारा कतं मे करणीयं । किसागोतमी थेरी सुविमुत्तचित्ता इमं भणी ति ॥२२३।।
किसा गोतमी एकादस निपातो समत्तो
११-द्वादसनिपातो
उभो माता च धीता च मयं आसं सपत्तियो । तस्सा मे अहु संवेगो अब्भुतो लोमहंसनो ॥२२४।। धिरत्थु कामा असुची दुग्गन्धा बहुकण्टका । यथा माता च धीता च सभरिया मयं अहं ॥२२५॥ कामेस्वादीनवं दिस्वा नेक्खम्म दळहखेमतो। सा पब्बजि राजगहे अगारस्मा अनगारियं ॥२२६॥ पुब्बेनिवासं जानामि दिब्बचक्ख विसोधितं । चेतो परिच्च जाणञ्च सोतधातु विसोधिता ।।२२७॥ इद्धि पि मे सच्छिकता पत्तो मे आसवक्खयो। छ मे अभिजा सच्छिकता कतं बद्धस्स सासनं ॥२२८॥ इद्धिया अभिनिम्मित्वा चतुरस्सं रथं अहं ।। बुद्धस्स पादे वन्दित्वा लोकनाथस्स सिरीमतो ॥२२९॥ सुपुप्फितग्गं उपगम्म पादपं एका तुवं तिट्ठसि रुक्खमूले । न चापि ते दुतियो अत्थि कोचि न त्वं बाले भायसि धुत्तकानं ॥२३०॥ सतं सहस्सानं पि धुत्तकानं समागता एदिसका भवेय्यु । लोकं न इजे न पि सम्पवेधे किं मे तुवं मार करिस्सस' एको ॥२३॥ एसा अन्तरधायामि कुच्छिं वा पविसामि ते । भमुकन्तरे तिट्ठामि तिट्ठन्तिं मं न दक्खिसि ॥२३२।। चित्तम्हि वसीभूता 'हं इद्धिपादा सुभाविता। छ में अभिजा सच्छिकता कतं बुद्धस्स सासनं ॥२३३॥ सत्तिसूलपमा कामा खन्धान अधिकुट्टना । यं त्वं कामरतिं ब्रूसि अरति दानि सा मम ॥२३४॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48