Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१३।२० ]
वीसतिनिपातो
सो ते इज्झतु संकप्पो यं त्वं पत्थेसि सुन्दरि । उत्तिट्ठपिण्डो उछो च पंसुकूलञ्च चीवरं । एतानि अभिसंभोन्ती परलोके अनासवा ॥ ३२९ ॥ सिक्खमानाय मे अय्ये दिब्बचक्खु विसोधितं । पुब्वे निवास जानामि यत्थ मे वसितं पुरे ॥। ३३० ।। तुवं निस्साय कल्याणि थेरीसघस्स सोभणे । तिस्सो विज्जा अनुपत्ता कतं बुद्धस्स सासनं ।। ३३१ ।। अनुजानाहि मे अय्ये इच्छे सावत्थि गन्तवे । सीहनादं नविस्सामि बुद्धसेटुस्स सन्तिके ।। ३३२|| परस सुन्दरि सत्यारं हेमवण्णं हरितचं । अदन्तानं दमेतारं सम्बुद्धमकुतोभयं ॥ ३३३॥ परस सुन्दरि आयन्तिं विप्पमुत्तं निरुपधि । वीतरागं विसंयुक्तं कतकिञ्चमनासवं ॥ ३३४॥ वाराणसीतो निक्खम्म तव सन्तिकमागता । साविका ते महावीरा पादे वन्दति सुन्दरी ॥ ३३५॥ तुवं बुद्धो तुवं सत्था तुय्हं धीरम्हि ब्राह्मण । ओरसा मुखतो जाता कतकिच्चा अनासवा ॥ ३३६ ॥ तस्साते स्वागतं भद्दे ततो ते अदुरागतं । एवं हि दन्ता आयन्ति सत् पादानि वन्दिका । वीतरागा विसंयत्ता कतकिच्चा अनासवा ||३३७||
सुन्दरी
दहराहं सुद्धवसना यं पुरे धम्ममणि ।
तस्सा मे अप्पमत्ताय सच्चाभिसमयो अहु ||३३८|| ततो' हं सब्बकामेसु भूसं अरतिमज्झगं । सक्कायरिंग भयं दिस्वा नेक्लम्मं येव पिहये ।। ३३९ ।। हित्वानहं जातिगणं दासकम्मकारानि च । गामक्खेत्तानि फीतानि रमणीये पमोदिते । पहायहं पब्बजिता सापतेयमनप्पकं ॥ ३४० ॥ एवं सद्धाय निक्खम्म सद्धम्मे सुप्पवेदिते । न मे तं अस्स पतिरूपं आकिञ्चञ्ञ हि पत्यये । या जातरूपरजतं ठपेत्वा पुनरागमे || ३४१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ २९
www.umaragyanbhandar.com

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48