Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 31
________________ १३।२० ] वीसतिनिपातो [ २५ अकम्मकामा अलसा परदत्तोपजीविनो। आसंसुका सादुकामा केन ते समणा पिया ॥२७३।। चिरस्सं वत मन्ताता समणानं परिपुच्छसि । तेसं ते कित्तयिस्सामि पञ्जासीलपरक्कम ॥२७४॥ कम्मकामा अनलसा कम्मसेट्ठस्स कारका। रागं दोसं पजहन्ति तेन मे समणा पिया ॥२७५।। तीणि पापस्स मूलानि धुनन्ति सुचिकारिनो। सब्बपापं पहीनेसं तेन मे समणा पिया ॥२७६।। कायकम्म सुचि नेसं वचीकम्मञ्च तादिसं। मनोकम्मं सुचि नेसं तेन मे समणा पिया ॥२७७॥ विमला संखमुत्ता 'व सुद्धा सन्तरबाहिरा। पुण्णा सुक्कान धम्मानं तेन मे समणा पिया ॥२७८॥ बहुस्सुता धम्मद्धरा अरिया धम्मजीविनो। अत्थं धम्मञ्च देसेन्ति तेन मे समणा पिया ॥२७९।। बहुस्सुता धम्मद्धरा अरिया धम्मजीविनो। एकग्गचित्ता सतिमन्तो तेन मे समणा पिया ॥२८०।। दूरङगमा सतिमन्तो मन्तभाणी अनुद्धता। दुक्खस्सन्तं पजानन्ति तेन मे समणा पिया ॥२८१।। यम्हा गामा पक्कमन्ति न विलोकेन्ति किञ्चनं । अनपेक्खा 'व गच्छन्ति तेन मे समणा पिया ॥२८२।। न ते सं कोठे ओसेन्ति न कुम्भिं न कळोपियं । परिनिट्ठितमेसाना तेन मे समणा पिया ॥२८३॥ न ते हिरङ्गं गण्हन्ति न सुवण्णं न रूपियं । पच्चुप्पन्नेन यापेन्ति तेन मे समणा पिया ॥२८४॥ नानाकुला पब्बजिता नाना जनपदेहि च । अञ्जमशं पियायन्ति तेन मे समणा पिया ॥२८५।। अत्थाय वत नो भोति कुले जाता सि रोहिणि । सद्धा बुद्धे च धम्मे च सधे च तिब्बगारवा ॥२८६।। तुवं हेतं पजानासि पुञक्खेतं अनुत्तरं । अम्हं पि एते समणा पटिगण्हन्ति दक्खिणं । पटिद्वितो हेत्थ यो विपुलो नो भविस्सति ॥२८७।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48