Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 28
________________ २२] थेरीगाथा [१२।१६ सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो। एवं जानाहि पापिम निहतो त्वमसि अन्तका ति ॥२३५।। उप्पलवण्णा द्वादस निपातो समत्तो १२-सोलसनिपातो उदकहारी अहं सीते सदा उदकमोतरि । अय्यानं दण्डभयभीता वाचादोसभयद्दिता ॥२३६।। कस्स ब्राह्मण त्वं भीतो सदा उदकमोतरि । वेधमानेहि गत्तेहि सीतं वेदयसे भुसं ॥२३७।। जानन्ती च तुवं भोति पुण्णिके परिपुच्छसि । करोन्तं कुसलं कम्मं रुधन्तं कम्म पापकं ।।।२३८॥ यो च बुड्ढो वा दहरो वा पापकम्म पकूब्बति । उदकाभिसेचना सो पि पापकम्मा पमुच्चति ॥२३९।। को नु ते इदमक्खासि अजानन्तस्स अजानतो। उदकाभिसेचना नाम पापकम्मा पमुच्चति ॥२४०॥ सग्गं नून गमिस्सन्ति सब्बे मण्डुककच्छपा । नागा च संसुमारा च ये चञ उदकेचरा ॥२४१॥ ओरब्भिका सूकरिका मच्छिका मिगबन्धका। चोरा च वज्झघाता च ये चने पापकम्मिनो। उदकाभिसेचना ते पि पापकम्मा पमुच्चरे ॥२४२।। स चे इमा नदियो ते पापं पुब्बेकतं वहेय्युं । पुशं पिमा वहेय्य तेन त्वं परिबाहिरो अस्स ॥२४३।। यस्स ब्राह्मण त्वं भीतो सदा उदकमोतरि । तमेव ब्रह्म माकासि मा ते सीतं छविं हने ।।२४४।। कुमम्गं पटिपन्नं मं अरियमग्गं समानयि । उदकाभिसेचनं सोति इमं साटं ददामि ते ॥२४५।। तुय्हेव साटको होतु नाहमिच्छामि साटकं । स चे भायसि दुक्खस्स स चे ते दुक्खमप्पियं ॥२४६।। Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48