Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
थेरीगाथा
[३
अञ्जतरा सामा चतुक्खत्तुं पञ्चक्खत्तुं विहारा उपनिक्खमि । अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ॥४२॥ सा भिक्खुनि उपागच्छिं या मे सद्धायिका अह । सा मे धम्मं अदेसेसि खन्धायतनधातुयो ॥४३॥ तस्सा धम्म सुणित्वान यथा में अनुसासि सा । सत्ताह एकपल्लङके निसीदि पीतिसूखसमप्पिता । अमिया पादे पसारेसिं तमोक्खन्धं पदालिय ॥४४॥
उत्तमा ये इमे सत्त बोज्झङगा मग्गा निब्बानपत्तिया । भाविता ते मया सब्बे यथा बुद्धेन देसिता ॥४५।। सुझतस्सानिमित्तस्स लाभिनी'हं यदिच्छितं । ओरसा धता बुद्धस्स निब्बानाभिरता सदा ॥४६।। सब्बे कामा समुच्छिन्ना ये दिब्बा ये च मानुसा । विक्खीणो जातिसंसारों नत्थि दानि पूनब्भवो ॥४७॥
अञ्जतरा उत्तमा दिवा विहारा निक्खम्म गिज्झकूटम्हि पब्बते । नागं ओगाहमुत्तिण्णं नदीतीरम्हि अद्दसं ॥४८॥ पुरिसो अङकुसमादाय देहि पादन्ति याचति । नागो पसारयि पादं पुरिसो नागमारुहि ॥४९॥ दिस्वा अदन्तं दमितं मनुस्सानं वसं गतं । ततो चित्तं समाधेमि खलु ताय वनं गता ॥५०॥
दन्तिका अम्म जीवा ति वनम्हि कन्दसि अत्तानं अधिगच्छ उब्बिरि । चूळासीति सहस्सानि सब्बा जीवसनामिका । एतम्हाळाहने दड्ढा तासं कमनुसोचसि ॥५१॥ अब्बुहि वत मे सल्लं दुद्दसं हदयनिस्सितं । यं मे सोकपरेताय धीतु सोकं ब्यपानुदि ॥५२॥ साज्ज अब्बूळ्हसल्लाहं निच्छाता परिनिब्बुता । बुद्ध धम्मञ्च संघञ्च उपेमि सरणं मुनि ॥५३।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48