Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१८ ]
थेरीगाथा
[८
किं नु जाति न रोचेसि जातो कामानि भुञ्जति । भुजाहि कामरतियो माहु पच्छानुतापिनी ॥१९०॥ जातस्स मरणं होति हत्थपादान छेदनं । वधबन्धपरिक्लेसं जातो दुक्खं निगच्छति ॥१९॥ अत्थि सक्यकुले जातो सम्बुद्धो अपराजितो। सो मे धम्ममदेसेसि जातिया समतिक्कम ॥१९२॥ दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम । अरियट्ठङगिकं मग्गं दुक्खूपसमगामिनं ॥१९३।। तस्साहं वचनं सुत्वा विहरि सासने रता । तिस्सो विज्जा अनुपत्ता कतं बुद्धस्स सासनं ॥१९४।। सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो। एवं जानाहि पापिम निहतो त्वमसि अन्तक ।।१९५॥
उपचाला सत्तनिपात्तो समत्तो
८-अहनिपातो
भिक्खुनी सालसम्पन्ना इन्द्रियेसु सुसंवुता। अधिगच्छे पदं सन्तं असेचनकमोजवं ॥१९६।। तावतिसा च यामा च तुसिता चापि देवता । निम्मानरतिनो देवा ये देवा वसवत्तिनो। तत्थ चित्तं पणिधेहि यत्थ ते वुसितं पुरे ॥१९७।। तावतिसा च यामा च तसिता चापि देवता। निम्मानरतिनो देवा ये देवा वसवत्तिनो ॥१९८।। कालं कालं भवा भवं सक्कायस्मि पुरक्खता। अवीतिवत्ता सक्कायं जातिमरणसारिनो ॥१९९॥ सब्बो आदीपितो लोको सब्बो लोकी परिदीपितो। सब्बो पज्जलितो लोको सब्बो लोको पकम्पितो ॥२०॥
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48