Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१६ ]
थेरीगाथा
चित्तेन वञ्चिता सत्ता मारस्स विसये रता । अनेकजातिसंसारं सन्धावन्ति अवि ।। १६४॥ कामच्छन्दञ्च व्यापाद सक्कायदिद्विमेव च । सीलब्बतपरामासं विचिकिञ्च पञ्चमं ।। १६५ ।। संयोजनानि एतानि पजहित्वान भिक्खुनि । ओरम्भागमनीवानी नविदं पुनरेहिसि ॥ १६६॥ रागं मानं अविज्जञ्च उद्धच्चञ्च विवज्जिय । संयोजनानि छत्वा न दुक्खस्सन्तं करिस्ससि ॥ १६७॥ खेपेत्वा जातिसंसारं परिज्ञाय पुनब्भवं । दिट्ठेव धम्मे निच्छाता उपसन्ता चरिस्ससि ।। १६८ ।।
गुत्ता
चतुखत्तुं पञ्चम्यतुं विहारा उपनिक्खमि । अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ॥ १६९ ॥ भिक्खुनि उपसङ्क्रम्म सक्कच्चं परिपुच्छहं । सा मे धम्ममदेसेसि धातुआयतनानि च ।। १७०॥ चत्तारि अरियसच्चानि इन्द्रियानि बलानि च । बोभङ्गदृङ्गिकं मग्गं उत्तमत्यस्स पत्तिया ॥ १७१ ॥ तस्साहं वचनं मुत्वा करोन्ती अनुसासनि । रतिया पुरिमे यामे पुब्वजातिमनुसरि ।। १७२ ।। रतिया मज्झिमे यामे दिव्यचव विसोधयि । रत्तिया पच्छिमे यामे तमोक्खन्धं पदालयि ॥ १७३ ॥ पीतिसुखेन च कार्य फरित्वा विहरि तदा । सत्तमिया पाद पसारेमि तमोक्खन्धं पदालिय ।। १७४ ॥
विजया निपातसम
७- सत्तनिपातो
मुसलानि गहेत्वान धनं कोट्टेन्ति मानवा | पुत्तवारानि पोसेन्ता धनं विन्दन्ति मानवा ।। १७५ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ७
www.umaragyanbhandar.com

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48