Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६]
छनिपातो
सुजाता
उच्चे कुले अहं जाता बहुवित्ते महद्धने । वण्णरूपेन सम्पन्ना धीता मज्झस्स अत्रजा ॥ १५१ ॥ पत्थिता राजपुतेहि सेट्ठिपुत्तेहि गिज्झिता । पितु मे पेसयि दूतं देथ मय्हं अनोपमं ।। १५२॥ यत्तकं तुलिता एसा तुय्हं धीता अनोपमा । ततो अट्टगुणं दस्सं हिर रतनानि च ।। १५३ ।। साहं दिस्वान सम्बुद्धं लोकजेठं अनुत्तरं ।
तस्स पादानि वन्दित्वा एकमन्तं उपाविसि ॥ १५४ ॥
सो मे धम्ममदेसेसि अनुकम्पाय गोतमो । निसिन्ना आसने तस्मि फुसयि ततियं फलं ।। १५५।।
ततो केसान छेत्वान पब्बजि अनगारियं । साज्ज मे सत्तमी रत्ति यतो तण्हा विसोसिता ।। १५६ ।।
अनोपमा
बुद्ध वीर नमो त्यत्थु सब्बसत्तानमुत्तम ।
यो हं दुक्खा पमोचेसि अञ्ञञ्च बहुकं जनं ॥ १५७ ॥ सब्बदुक्खं परिञ्ञातं हेतुतहा विसोसिता । अरिङ्गको मग्गो निरोधो फुसितो मया ॥ १५८॥ माता पुत्तो पिता भाता अय्यिका च पुरे अहं । यथाभुच्वमजानन्ति संसरि 'हं अनिब्बिसं ।। १५९॥ दिट्ठो हि मे सो भगवा अन्तिमो 'यं समुस्सयो । विक्खीणो जातिसंसारो नत्थि दानि पुनब्भवो ॥ १६०॥ आरद्धविरिये पहितत्ते निच्चं दळ्हपरक्कमे ।
समग्गे सावके पस्स एसा बुद्धान वन्दना ॥१६१ ॥ बहूनं वत अत्थाय माया जनयि गोतमं । ब्याधिमरणतुन्नानं दुक्खक्खन्धं ब्यापानुदि ॥ १६२ ॥
महापापती गोतमी
गुत्ते यदत्थं पब्बज्जा हित्वा पुत्तं समुस्सयं । तमेव अनुब्रूहि मा चित्तस्स वसं गमि ॥ १६३॥
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १५
www.umaragyanbhandar.com

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48