Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
६]
छनिपातो
तस्साहं वचनं सुत्वा अकासि अनुसासनिं ।
अमोघो अय्याय ओवादो तेविज्जम्हि अनासवा ॥ १२६ ॥
चन्दा
पञ्चनिपातो समत्तो
६ - छनिपातो
यस्स मग्गं न जानासि आगतस्स गतस्स वा । तं कुतो आगतं पुत्तं मम पुत्तो ति रोदसि ॥ १२७॥ मग्गं च खोस्स जानासि आगतस्स गतस्स वा । न नं समनुसोचेसि एवं धम्मा हि पाणिनो ॥१२८॥ अयाचितो ततो 'गच्छि अननुज्ञातो इतो गतो । कुतो पि नून आगन्त्वा वसित्वा कतिपाहकं ॥ १२९ ॥ इतो पि अनागतो ततो अन गच्छति । पेतो मनुस्सरूपेन संसरन्तो गमिस्सति । यथागतो तथा गतो का तत्थ परिदेवना ॥ १३० ॥ अब्बूहि वत मे सल्लं दुद्दसं हृदयनिस्सितं । या मे सोकपरेताय पुत्तसोकं व्यपानुदि ॥१३१॥ साज्ज अब्बूळ्हसल्लाहं निच्छाता परिनिब्बुता । बुद्ध धम्मञ्च संघञ्च उपेमि सरणं मुनिं ।। १३२ ।। पञ्चसता पटाचारा
पुत्तसोकेनहं अट्टा खित्तचित्ता विसञ्जिनी । नग्गा पकिण्णकेसी च तेन तेन विचारि 'हं ॥ १३३ ॥ वीथिकारकूटेसु सुसाने रथियासु च । अर्चारि तीणि वस्सानि खुप्पिपासा समप्पिता ॥ १३४॥ अथद्दसानि सुगतं नगरं मिथिलं गतं । अदन्तानं दमेतारं सम्बुद्धं अकुतोभयं ।।१३५॥ सं चित्तं पटिलद्धानं वन्दित्वान उपाविसि । सो मे धम्ममदेसेसि अनुकम्पाय गोमतो ॥१३६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ १३
www.umaragyanbhandar.com

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48