Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 18
________________ १२ ] थेरीगाथा ततो दीपं गत्वान विहारं पाविसि अहं । सेय्यं ओलोकयित्वान मञ्चकम्हि उपाविसिं ॥ ११५ ॥ ततो सूचि गहेत्वान वट्टि ओकस्सयामहं । पदीपस्सेव निब्बानं विमोक्खो अहु चेतसो ।। ११६ ।। पटाचारा मुसलानि गहेत्वान घञ्ञ कोट्टेन्ति मानवा पुत्तदारानि पेसेन्ता धनं विन्दन्ति मानवा ॥ ११७ ॥ करोथ बुद्धसासनं यं कत्वा नानुतप्पति । खिप्पं पादानि धोवित्वा एकमन्ते निसीदथ । चेतोसमथमनुयुत्ता करोथ बुद्धसासनं ॥ ११८ ॥ तस्सा ता वचनं सुत्वा पटाचाराय सासनं । पादे पक्खालयित्वान एकमन्तं उपाविसुं । चेतोसमथमनुयुत्ता अकंसु बुद्धसासनं ॥ ११९ ॥ रतिया पुरिमे यामे पुब्बजाति अनुस्सरं । रतिया मज्झिमे यामे दिब्बचक्खु विसोधयुं ॥ रतिया पच्छिमे यामे तमोखन्धं पादालयं ॥ १२० ॥ उट्ठा पादे वन्दिसु कता ते अनुसासनी । इन्दं व देवा तिदसा संगामे अपराजितं । पुरक्खित्वा विहिस्साम तेविज्ज म्हा अनासवा ॥ १२१ ॥ एतिमा तिसमत्ता थेरीभिक्खुनियो पटाचराय सन्तिके अ ब्याकंसु ॥ दुग्गताहं पुरे आसिं विधवा च अपुत्तिका । विना मित्तेहि जातीहि भत्तचोळस्स नाधिगं ॥ १२२ ॥ पत्तं दण्डं च गण्हित्वा भिक्खमाना कुला कुलं । सीतुण्हेन च डयूहन्ति सत्त वस्सानि चारि 'हं ॥ १२३ ॥ भिक्खुनिं पुन दिस्वान अन्नपानस्स लाभिनिं । उपसंकम्म अवोचं पब्बजि अनगारियं ॥ १२४ ॥ सा च मं अनुकम्पाय पब्बाजेसि पटाचारा । ततो मं ओवदित्वान परमत्ये नियोजयि ॥ १२५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ५ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48