Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१० ]
थेरीगाथा
बहूवतसमादाना अड्ढं सीसस्स ओलिखि। छमाय सेय्यं कप्पेमि रत्तिभत्तं न भुजि 'हं ॥८८॥ विभूसमण्डनरता न्हापनुच्छादनेहि च।। उपकासि इमं कायं कामरागेन अद्दिता ॥८९।। ततो सद्ध लभित्वान पब्बजि अनगारियं । दिस्वा कायं तथाभूतं कामरागं समूहतो ॥९०॥ सब्बे भवा समुच्छिन्ना इच्छा च पत्थना पि च । सब्बयोगविसंयुत्ता सन्ति पापुणिं चेतसो ॥९॥
नन्दुत्तरा थेरी सद्धाय पब्बजित्वान अगारस्मा अनगारियं । विचरि 'हं तेन तेन लाभसक्कारउस्सुका ॥९२॥ रिञ्चित्वा परमं अत्थं हीनमत्थं असेवि 'ह। किलेसानं वसं गन्त्वा सामञत्थं निरज्जि 'हं ॥९३॥ तस्सा मे अहु संवेगो निसिन्नाय विहारके। उम्मग्गपटिपन्नम्हि तण्हाय वसमागता ॥९४॥ अप्पकं जीवितं मयहं जरा ब्याधि च मद्दति । पुण्यं भिज्जति कायो न मे कालो पमज्जितुं ॥९५।। यथाभूतमपेक्खन्ती खन्धान उदयब्बयं । विमुत्तचित्ता उट्ठासि कतं बुद्धस्स सासनं ॥९६॥
मित्तकाली
अगारस्मि वसन्ती 'हं धम्म सुत्वान भिक्खुनो। अद्दसं विरजं धम्मं निब्बानपदमच्चुतं ॥९७।। साहं पुत्तधीतरञ्च धनधाञच छड्डिय । केसे छेदापयित्वान पब्बजि अनगारियं ।।९८॥ सिक्खमाना अहं सन्ति भावेन्ती मगमञसं । पहासिं रागदोसञ्च तदेकट्ठे च आसवे ॥९९॥ भिक्खुनी उपसम्पज्ज पुब्बजाति अनुस्सरिं। दिब्बच विसोधितं विमलं साधु भावितं ॥१०॥ सङखारे परतो दिस्वा हेतुजाते पलोकिने । पहासिं आसवे सब्बे सीतिभूतम्हि निब्बुता ॥१०१॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48