Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 14
________________ थेरीगाथा अथ जातिक्खयं पत्तो अभिजावोसितो मनि । एताहि तीहि विज्जाहि तेविज्जो होति ब्राह्मणो ॥६४|| तथैव भद्दा कपिलानी ते विज्जा मच्चुहायिनी । धारेति अन्तिमं देहं जेत्वा मारं सवाहनं ॥६५।। दिस्वा आदीनवं लोके उभो पब्बजिता मयं । त्यम्ह खीणासवा दन्ता सीतिभूत म्ह निब्बुता ति ॥६६॥ भद्दा कपिलानी चतुक्कनिपातो निद्रुितो ५–पञ्चनिपातो पण्णवीसति वस्सानि यतो पब्बजिता अहं । अच्छरासंघातमत्तं पि चित्तस्सुपसमज्झगं ॥६७॥ अलद्धा चेतसो सन्ति कामरागे न वस्सुता । बाहा पगयह कन्दन्ती विहारं पाविसि अहं ।।६८॥ सा भिक्खुनि उपागच्छि या मे सद्धायिका अहु ।' सा मे धम्मं अदेसेसि खन्धायतनधातुयो ॥६९।। तस्सा धम्म सुणित्वान एकमन्ते उपाविसि । पुब्बेनिवासं जानामि दिब्बचक्खू विसोधितं ॥७०।। चेतो परिच्च जाणञ्च सोतधातु विसोधिता । इद्धि पि मे सच्छिकता पत्तो मे आसवक्खयो । छ मे ' भिजा सच्छिकता कतं बुद्धस्स सासनं ॥७१।। अञ्जतरा भिक्खुनी अपनाता मत्ता वण्णेन रूपेन सोभग्गेन यसेन च । योब्बनेन चुपत्थद्धा अञा सुमतिमञि'हं ॥७२॥ विभूसेत्वा इमं कायं सुचित्तं बालालपनं । अट्ठासिं वेसिद्वारम्हि लुद्दो पासमिवोड्डिय ॥७३॥ पिलन्धनं विदंसेन्ती गुय्हं पकासिकं बहुँ । अकासि विविधं मायं उज्जग्धन्ती बहं जनं ॥७४।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48