Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 15
________________ पञ्चनिपातो साज्ज पिण्डं चरित्वान मण्डा संघाटिपारुता । निसिन्ना रुक्खमूलम्हि अवितक्कस्स लामिनी ॥७५।। सब्बे योगा समुच्छिन्ना ये दिब्बा ये च मानुसा । खेपेत्वा आसवे सब्बे सीतिभूत म्हि निब्बुता ॥७६॥ विमला पुराणगणिका अयोनिसोमनसिकारा कामरागेन अद्दिता । अहोसिं उद्घटा पुब्बे चित्ते अवसवत्तिनि ॥७७॥ परियुट्ठिता किलेसेहि सुखसज्ञानुवत्तिनी । समं चित्तस्स नालभिं रागचित्तवसानुगा ॥७८।। किसा पण्डु विवण्णा च सत्त वस्सानि चारि'हं । नाहं दिवा वा रत्तिं वा सुखं विन्दि सुदुक्खिता ॥७९॥ ततो रज्जु गहेत्वान पाविसि वनमन्तरं । वरं मे इध उब्बन्धं यञ्च हीनं पुनाचरे ॥८॥ दळहपासं करित्वान रुक्खसाखाय बन्धिय । पक्खिपि पासं गीवायं अथ चित्तं विमुच्चि मे ॥८॥ सीहा आतुरं असुचि पूर्ति पस्स नन्दे समुस्सयं । असुभाय चित्तं भावेहि एकग्गं सुसमाहितं ॥८२।। यथा इदं तथा एतं यथा एतं तथा इदं । दुग्गन्धं पूतिकं वाति बालानं अभिनन्दितं ॥८३॥ एवं एतं अवेक्खन्ती रत्तिन्दिवमतन्दिता । ततो सकाय पञ्जाय अभिनिब्बिज्ज दक्खिसं ॥८४॥ तस्सा मे अप्पमत्ताय विचिनन्तिय योनिसो । यथाभूतं अयं कायो दिट्ठो सन्तरवाहिरो ॥८५॥ अथ निब्बिन्दहं काये अज्झत्तञ्च विरज्जहं । अप्पमत्ता विसंयुत्ता उपसन्तम्हि निब्बुता ॥८६॥ नन्दा अग्गिं चन्दञ्च सुरियञ्च देवता च नमस्सि 'ह। नदीतित्थानि गन्त्वान उदकं ओरुहामि 'हं ॥८७।। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48