Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 17
________________ पञ्चनिपातो [ ११ सकुला दस पुत्ते विजायित्वा अस्मि रूपसमुस्सये । ततो 'हं दुब्बला जिण्णा भिक्खुनि उपसमि ॥१०२।। सा मे धम्ममदेसेसि खन्धायतनधातुयो। तस्सा धम्म सुणित्वान केसे छेत्वान पबजि ॥१०३।। तस्सा मे सिक्खमानाय दिब्बचक्खं विसोधितं । पुब्बेनिवासं जानामि यत्थ मे वसितं पुरे ॥१०४॥ अनिमित्तञ्च भावेमि एकग्गा सुसमाहिता । अनन्तराविमोक्खासिं अनुपादाय निब्बुता ॥१०५।। पञ्चक्खन्धा परिझाता तिट्ठन्ति छिन्नमूलका। ठितिवत्थुजनेज म्हि नत्थि दानि पुनब्भवो ॥१०६।। सोणा लुनकेसी पड़कधारी एकसाटी पूरे चरि। अवज्जे वज्जमतिनी वज्जे चावज्जदस्सिनी ॥१०७।। दिवाविहारा निक्खम्म गिज्झकूटम्हि पब्बते । अदृसं विरजं बुद्धं भिक्खुसयपुरक्खतं ॥१०८॥ निहच्च जानुं वन्दित्वा सम्मुखा पञ्जलि अहं । एहि भद्दे ति अवच सा मे आसूपसम्पदा ॥१०९॥ चिण्णा अङ्गा च मगधा वज्जी कासी च कोसला। अनणा पण्णासवस्सानि रटुपिण्डं अभुजि 'हं ॥११०॥ पुझंच पसविं बहुं सप्पो वतायमुपासको। यो भद्दाय चीवरमदासि मुत्ताय सब्बगन्धेहि ।।११।। भद्दा पुराणनिगराठी नङगलेहि कसं खेत्तं बीजानि पवपं छमा । पुत्तदारानि पोसेन्ता धनं विदन्ति मानवा, ॥११२।। किमहं सीलसम्पन्ना सत्थुसासनकारिका । निब्बानं नाधिगच्छामि अकुसीता अनुडता ॥११३॥ पादे पक्खालयित्वान उदके सुकरोमहं। पादोदकञ्च दिस्वान थलतो निन्नमागतं । ततो चित्तं समाधेमि अस्सं भद्रं व जानियं ॥११४।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48