Book Title: Therigatha
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 11
________________ ३ ] तिकनिपातो सज्जा एकेन भत्तेन मुण्डा संघाटिपारुता । देवकार्य न पत्थे'हं विनेय्य हदये दरं ॥३२॥ मित्ता उद्धं पादतला अम्म अधो चे केसमत्थका ॥ पच्चवेक्खस्सु 'मं कायं असुचिं पूतिगन्धिकं ॥३३॥ एवं विहरमानाय सब्बो रागो समहतो । परिळाहो समुच्छिन्नो सीतिभूत'म्हि निब्बुता ॥३४॥ अभयमाता अभये भिदुरो कायो यत्थ सत्ता पुथुज्जना । निक्खिपस्सामिमं देहं संपजाना सतीमती ॥३५॥ बहूहि दुक्खधम्मेहि अप्पमादरताय मे । तण्हक्खयो अनुप्पत्तो कतं बुद्धस्स सासनं ॥३६॥ अभयत्थेरी चतुक्खत्तुं पञ्चक्खत्तुं विहारा उपनिक्समि । अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ॥३७॥ तस्सा मे अट्ठमी रत्ति तण्हा मयहं समूहता । बहूहि दुक्खधम्मेहि अप्पमादरताय मे ॥३८॥ तण्हव्खपो अनुपत्तो कतं बुद्धस्स सासन'न्ति सामा दुकनिपातो ३-तिकनिपातो पण्णवीसति वस्सानि यथो पब्बजिताय मे । नाभिजानामि चित्तस्स समं लद्धं कुदाचनं ॥३९॥ अलद्धा चेतसो सन्ति चित्ते अवसवत्तिनि ततो संवेगं आपादि सरित्वा जिनसासनं ॥४०॥ बहूहि दुक्खधम्मेहि अप्पमादरताय मे । तण्हक्खयो अनुप्पत्तो कतं बुद्धस्स सासनं । अज्ज मे सत्तमी रत्ति यतो तण्हा विसोसिता ॥४१॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48