Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
७३६
तत्त्वसंग्रहे सन्तु तेऽपि समस्तानामैकमत्येन संस्थितेः ।
परस्परविरुद्धार्थं नीतार्थं न हि ते जगुः ॥३३३२॥ यदि सात्मादीनि ब्रूयात्, तदा मतभेद एवोक्तः स्यादिति नासिद्धता भवेत्।
यद्येवमित्यादिनोत्तरमाह। न ह्यस्माभिः शृङ्गग्राहिकयाऽयमसौ सर्वज्ञ इत्येवं साधयितुमिष्टः, किन्तु सामान्येन। यदि कपिलादीनामेवंविधतत्त्वपरिज्ञानमभ्युपगम्यते, न तर्हि भवता वक्तव्यम्-'मतभेदः कथं तयोः' इति; सर्वेषामैकमत्येन स्थितत्वात्। यस्तु परस्परविरुद्धार्थोपदेशस्तेषां स नेयार्थतया व्यवतिष्ठते । न बैकमत्येन स्थिताः परस्परविरुद्धं नीतार्थम् तात्त्विकं रूपं गदन्तीति युक्तम् । तस्मान्मतभेदमिच्छता नाभिप्रायिकं वचो वाच्यम्, एषां मतभेदाभ्युपगमे च न वक्तव्यम्-'को नामैको निरूप्यताम्' (तत्त्व०.३१४७) इति;यत: सुगत एव यथोक्तज्ञानयोगितया सर्वज्ञत्वेनावधार्यते, नान्य इति निरूपितमेतत् ॥ ३३३१३३३२॥ किञ्च-कपिलादीनां यथोक्तज्ञानाभ्युपगमे सुगतत्वमेवापद्यत इत्येतद् दर्शयन्नाह
प्रतिपादितरूपस्य सर्ववस्तुगतस्य । च।
साक्षात् तत्त्वस्य विज्ञानात्. सुगताः सर्वदर्शिनः ॥३३३३॥ [G.869] प्रतिपादितम्=प्रसाधितं प्रमाणतो रूपम् स्वभावो यस्यानात्मादिलक्षणस्य तत्त्वस्य तथोक्तम् ॥ ३३३३ ।।
तेषां चैवंविधे ज्ञाने सुगतत्वं न भिद्यते।
प्रशस्तज्ञानयोगित्वादेतावत् तस्य लक्षणम्॥३३३४॥ तेषामिति वर्धमानादीनाम्। एतावदिति प्रशस्तज्ञानयोगित्वम्। तस्येति सुगतत्वस्य। यतो नैरात्म्यज्ञानात् प्रशस्तं समस्तज्ञेयाद्यावरणग्रहणं गत इति सुगत उच्यते ! ॥ ३३३३
३३३४॥
__ किञ्च–सामान्येनापि सर्वज्ञसम्भवे साध्यमाने भगवत्येवातिष्ठते, सामर्थ्यादिति दर्शयति
तत्सम्भव्यपि सर्वज्ञः सामान्येन प्रसाधितः।
तल्लक्षणाविनाभावात् सुगतो व्यवतिष्ठते ॥३३३५॥ तदिति तस्मात् । लक्षणविनाभावदिति । सर्वज्ञलक्षणाविनाभावात् ।। ३३३५ ॥ ननु विशेषनिर्देशमन्तरेण कथमसौ लभ्यते? इत्याह
अनिर्दिष्टविशेषोऽपि सर्वज्ञः कोऽपि सम्भवेत्।
यो यथावत् जगत् सर्वं वेत्त्यनात्मादिरूपतः ॥३३३६॥ यो हि सर्वं जगदनात्मादिरूपेण यथावदवगच्छति स सर्वज्ञः-इत्येवं सामान्येन कृतेऽपि सर्वज्ञलक्षणे यत्र तदुपलभ्यते स सामर्थ्याद् विशेषोऽवगम्यत एवेति विशेषोपादानमनर्थकम्। एतच्च सर्वज्ञलक्षणं भगवत्येवोपलभ्यते, नान्यत्र विचित्रैरुपायैरविकलचतुःसत्यलक्षणसाभ्युपायहेयोपादेयतत्त्वप्रकाशनादिति भावः । न ह्यविदितं वस्तु तथाभावैस्तथावत् १. माभिप्रायिक-गा।
Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450